Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः
ब्रीहि । पाया । शिखा । मेखला। संज्ञा । बलाफा । मालग। वीणा । वडवा । अष्टका । पताका । कर्मन् । चर्मन् । हंसा ( १ ) यवखद । कुमारी । नौ ( २ ) । शीर्षान्नञः ।। अशी । अशीर्षिका । इति ब्रीयादयः ।।
१३८-तुन्दादिभ्य इलच्च ॥ १० ॥ ५। २ । ११७ ।।
तुन्दादिप्रातिपदिकेभ्यो मत्वर्थे इलच्च कारादिनिठनों मतुम् च प्रत्यया भवन्ति । तुन्दोऽस्यास्तीति तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । तुन्द । उदर । पिचण्ड । घट । यव । ब्रीहि । स्वाङ्गाद्विवृद्धौ च (३) ।। इति.
१३६-अशे आदिभ्योऽच् ॥ १०॥ ५ । २ । १२७ ॥
अर्श आदि प्रातिपदिकेभ्यो मत्वर्थेऽच् प्रत्ययो भवति । असिस्य विद्यन्ते स, अशेसः ।
अर्शस् । उरस् । तुन्द । चतुर । पलित । जटा । घटा । अभ्र। कदम । आम । लवण । स्वाङ्गाद्धीनात् ॥ वर्णात् ( ४ ) ॥ प्राकृतिगणोयम् । इत्यर्श आदयः ॥
१४०-सुखादिभ्यश्च ।। अ० ॥ ५ । २ । १३१॥
सुखादिप्रातिपदिकेभ्यो मत्वर्थे इनिः प्रत्ययो भवति । मतुवादीनामपवादः। मुखमस्यास्तीति सुखी । दुःखी।
सुख । दुःख । तृप्त । कृच्छ । आम्र । अलीक । करुणा। कृपण । सोढ । प्रमीप । शील। हल ॥ माला क्षेपे (५)॥ प्रणय । इति सुखादयः ।।
१४१-पुष्करादिभ्यो देशे । अ० ॥ ५। २ । १३५ ॥
पुष्करादिप्रातिपदिकेभ्यो मत्वर्थे देशेऽभिधेये इनिःप्रत्ययो भवति । पुष्करोऽ. स्मिन्निति पुष्करी देशः । पद्मी वा । देश इति किम् । पुष्करवान् हस्ती ।
(१) सिखादिभ्य इनिरेवेप्यते नतु ठक् ॥ (२) यवखदादभ्यप्ठगेवेष्यते शेषादुभयम् ॥
( ३ ) विवृद्ध्युपाधिभूतात् स्वाङ्गवाचिनः प्रातिपदिका दिनन् । दीर्घा नासिकाऽस्यास्तीति नासिकिलः । लम्बो कर्णी यस्य स कर्णिलः । ओप्ठिलः ॥
( ४ ) होनशब्दात्परस्गात् स्वाङ्गादजेव स्यान्नतु गतुबादिः । अक्षिभ्यां हीनो हीनाक्षः । हीनहस्तः । हीनबाहवः । वर्णादिति श्वेतादेग्रहणं नत्वकारादः । श्वेतोवर्णोऽस्यास्तीति श्वेतः । नीलः । कालः । पीतः । हरितः । इत्यादि ।
(५) कुसिता मालाऽस्यास्त.ति माली । मतुव् मा भूत् प्रणयी ॥
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69