Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥
४८
पुष्कर । पद्ग । उत्पल । तमाल । कुमुद । नह । कपित्थ । विस । मृणाल । कर्दम । शालूक । विगई । करीप । शिरीष । यवास । प्रवास । हिरण्य । कौरव । कल्लोल । तरङ्ग । वयस । इति पुष्करादयः ।।
१४२-बलादिभ्यो मतुबन्यतरस्याम् ॥अ० ॥ ५ । २ । १३६ ॥
बलादिशातिपदिकेश्यो मत्वर्थे विकल्पेन मतुप पक्ष इनिः ठक् तु न भवति । बलमस्यास्तीति बलवान् । बली।
बल । उत्साह । उद्भाव । उद्वास । उहाग । शिखाचल । वृगमूल । दंश । कुल । श्रायाम । व्यायाग । उपयाम । आरोह । अवरोह । परिणाह । युद्ध । इति बलादयः॥
१४३-देवपथादिश्यश्च ॥ १० ॥ ५। ३ । १०० ॥ देवपथादिप्रातिपदिकेभ्यो इवार्थे प्रतिकृतौ संज्ञायां च विहितस्य कन् प्रत्ययस्य लुब् भवति । देवपथ येव प्रतिकृतिः, देवपथः । सपथः ।
देवपथ । हंसपथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्ट्रग्रीवा । चामरज्जु । रज्जु । हस्त । इन्द्र । दण्ड । पुष्प । मत्य । रथपथ । शपथ । सिंहपथ । प्राकृतिगणोऽयम् । इति देवपथादयः ॥
१४४-शाखादिभ्यो यत् ।। अ० ॥ ५। ३ । १०३ ।। शाखादिमातिपदिकेभ्यो इवार्थे यत् प्रत्ययो भवति । शाखेव शाख्यः। मुख्यः।
शाखा । मुख । जघन । शृङ्ग । मघ । चरण । स्वन्ध । शिरस् । उरस् । अग्न । शरण । इति शाखादयः ।।
१४५ - शर्करादिभ्योऽण् । अ० ॥ ५ । ३ । १०७ ॥ शर्करादिप्रातिपदिकेभ्यो इवार्थेऽण् प्रत्ययो भवति । शर्करेव, शार्करम् ।
शर्करा । कपालिका। पिष्टिका । कनिष्ठिक । कपिष्ठिक । पुण्डरीक । शतपत्र गोलोमन् । गोपुच्छ । नरालि । नकुल । सिकता । इति शर्करादयः ॥
१४६-अशल्यादिभ्यष्ठक । अ० ॥ ५ । ३ । १०८ ॥ अगुल्यादिप्रातिपदिकेभ्यः इवार्थे ठक् प्रत्ययो भवति । प्राङ्गुलिरिवागुलिकः ।
अगुलि । भरुज । बभ्रु । वल्गु । गण्डर । मण्डल । शष्कुल । कपि । उदश्वित् । गाणी । उरस् । शिखा । कुलिश । इत्यनुल्यादयः ॥ .
1 साद.. .
For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69