Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ आयुष्यम् । संख्या पञ्चानां निमित्तं पञ्चकम्। परिमाण-प्रास्थिकम् । अश्वादिःआश्विकम् । सर्वत्र यत् न भवति । अश्व । अश्मन् । गण । ऊणा । उमा । बसु । वर्ष । मङ्ग । इत्यश्वादयः ॥ ११५-तद्धरतियहत्यावहाति भाराबंशादिभ्यः ।।१०।। ५। १ । ५० ॥ द्वितीयासमर्थाद वंशादिभ्यः परस्माद् भारशब्दाद्धरत्यादिषु यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहत्यावहति ना, बांश गारिकः । कोटजमारिकः। भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । ब्रीहिभारं हरति । अत्र मा भूत् । वंश । कुटज । बल्वज । मूल । अक्ष । स्थूणा । अश्ान् । अश्व । इक्षु । खवा । इति वंशादयः ।। ११६-छेदादिभ्यो नित्यन् ॥ १० ॥ ५। १६४ ॥ द्वितीयासमर्थछेदादि प्रातिपदिकेभ्यो नित्यमहतीत्यर्थे यथाविहितं प्रत्ययो भवति । छेदनं नित्यमर्हति । छैदिकः । छेद । नेद । द्रोह । दोह । वर्त । कर्ष । संप्रयोग । विप्रयोग । प्रेषण । सं. प्रश्न । विप्रकर्ष । विराग विरंगं च । वैरङ्गकः । इति छेदादगः ११७-दण्डादिभ्यो यः ॥ अः ।। ५ । १ । ६६ ॥ . द्वितीयासमर्थदण्डादिप्रातिपदिकेभ्योऽहतीत्यर्थे यः प्रत्ययो भवति । दण्डमहति, दण्डयः। दण्ड । मुसल । मधुपर्क । कशा । अर्घ । मेधा । मेत्र । युग । उदक । वध गुहा । भाग । इभ । इति दण्डादयः ।। ११८-व्युष्टादिभ्योऽण् । अ० ॥ ५ । १ । १७ ॥ सप्तमीसमर्थव्युष्टादिमातिपदिकेभ्यो दीयते कार्यमित्येतयोरर्थयोरा प्रत्ययो भवति । व्युष्टे दीयते कार्य वा वैयुष्टम् । ____ व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । संभ्रम । अास्तरण । संग्राम । संघात । अग्निपद । पीलु मूल । प्रवास । उपसंक्रमण । दीर्य । उपवास । इति व्युष्टादयः ॥ ११९-तस्मै प्रभवति संतापादिभ्यः ॥ १०॥५। १ । १०१ ॥ चतुर्थीसमर्थसन्तापादिप्रातिपदिकेभ्यः प्रभवतीत्यर्थे ठञ् प्रत्ययो भवति ।। सन्तापाय प्रभवति, सान्तापिकः । . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69