Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ १०६ किशरादिभ्यः ष्ठन् ॥ ० ॥ ४ । ४ । ५३ ॥ प्रथमासमानाधिकरणकिशरादिप्रातिपदिकेभ्यः पण्यमित्यर्थे ष्ठन् प्रत्ययो भवति । गन्धविशेषवाचकाः किशरादयः। किशराः पण्यमस्य किशार कम किशरिकीः । किशर | नरद । नलद । सुमङ्गल । तगर । गुग्गुल उशीर हरिद्रा । ह रिद्रायणी || इति किशरादयः ॥ १०७ - छत्रादिभ्यो णः । ४ । ४ । ६२ ॥ प्रथमासमानाधिकरणछत्र | दिप्रातिपदिकेभ्यः शीलमित्यर्थे यः प्रत्ययो भ वति इत्र शब्दस्यात्र लोपो द्रष्टव्यः । छत्रमिव शीलमस्य स छात्रः शिष्यः । छत्रवद्गुरु क्षकः । छत्र । बुभुक्षा | शिक्षा | पुरोरु | स्था ( १ ) | चुरा | उपस्थान | ऋषि | कर्मन् । विश्वधा । तपम् । सत्य । अनृत । शिविका । इति छत्रादयः ॥ १०८-- प्रातजनादिभ्यः खञ् ॥ अ० ॥ ४ । ४ । ६६ ॥ सप्तमीसमर्थतिजनादिमातिपदिकेभ्यः साधुरित्यस्मिन्नर्थे खञ् प्रत्ययो भवति । प्रतिजन साधुः प्रतिजनीनः । जने जने साधुरित्यर्थः । ३८ 4 प्रतिजन । इदयुग | संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्कुल । सर्वजन | विश्वजन | पञ्चजन | महाजन । इति प्रतिजनादयः ॥ १०६ - कथादिभ्यष्ठक् ॥ अ० ॥ ४ । ४ । १०२ ॥ For Private and Personal Use Only सप्तमीसमर्थकथादिमातिपदिकेभ्यः साधुरित्यर्थे ठक् प्रत्ययो भवति । कथायां साधुः काथिकः । कथा | विकथा | वितण्डा | कष्टचित् । जनवाद । जनवाद | वृत्ति | सद् गृह | गुण | गण | आयुर्वेद । इति कथादयः || ११०–गुडादिभ्यष्ठञ् || अ० || ४ । ४ । १०३॥ सप्तमीसमर्थगुडादिप्रातिपदिकेभ्यः साधुरित्यर्थे ठञ् प्रत्ययो भवति । गुडे साधुः, गौडिक इक्षुः । 1 गुड । कुल्माष । सक्तु । अपूप | मांसौंदन | इक्षु | वेणु । संग्राम | संघात । ग्रवास | निवास | उपवास । इति गुडादयः ॥ ( १ ) अत्र स्थग्रहणन सोपसर्गस्य ग्रहणमिष्यते । आस्था शलिमस्य स आस्थः । सांस्थः । आवस्थः ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69