Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९
गणपाठः ॥
१११ - उादिभ्यो यत् ॥ अ० ।। ५ । १ । २ ॥ उवर्णान्ताद् गवादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति । शङ्कत्रं हितं शङ्कव्यम् दारु । गवे हितं गव्यम् ।
गो । हविस् । बर्हिस्. । खट । अष्टका । युग । मेधा । स्रक् ॥ नाभि नभ च ॥ शुनः संप्रसारणं वाच दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् (१) ॥ शुन्यम् | शून्यम् ॥ ॐधसोऽनङ् च ॥ उधन्यः । कूपः । उदर । खर । स्वद । अक्षर | विष | स्कन्द | अध्वा । इति गवादयः ॥
११२-विभाषा हविरपूपादिभ्यः ॥ अ० ॥ ५ । १ । ४ ॥
हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः माक्क्रीतीयेष्वर्थेषु वि भाषा यत् प्रत्ययं भव े पक्ष छः । पुरोडाशाय हिता: [ पुरोडाश्याः पुगेडाशीया वा तण्डुलाः । अपूपभ्यो हितं अपूप्यम् । अपूपीयम् ।
1
1
अर्पू । तण्डुल । अभ्यूष । श्रभ्योष । पृथुक । श्रभ्यं । अर्गल । मुसल । सूप | कटक | कष्टक | किएव || अन्नविकारेभ्यश्च ( २ ) पूप स्थूणा । पीप | अश्व | पत्र | कट | अयः स्थूण । यदन । अवोष । प्रदीप । इत्यपूपादयः ॥ ११३ - समासे निष्कादिभ्यः ॥ अ० ॥ ५ । १ । २० ॥
समस्तेभ्यो निष्कादिप्रातिपदिकेभ्य आहयिष्वर्थेषु ठक् प्रत्ययो भवति निष्कं परिमाणमस्य तन्नैष्किकम् । असम से किम् । परमनैनि कम् । श्रत्र उञ्स्वरे भेदः निष्क | पण | पाद | माष । वाहद्रोण । षष्टि । इति निष्कांदयः ॥ ११४- गोद्वयचोऽसङ्ख्यापरिमाणाश्वादेर्यत् ॥ अ० ॥ ५ । १ । ३९ ॥ संख्यापरिमाणाश्वादिविवर्जिताद् गोशब्दाद् द्वयचश्च प्रातिपदिकाद्यत् प्रत्ययो भवति । तस्य निमित्तं संयोगोत्पातावित्यर्थे । गोर्निमित्त संयोग उत्पातो वा गव्यः । द्व्यच् धनस्य निमित्तं संयोग उत्पातो वा । धन्यम् । स्वर्ग्यम् | यशस्यम् ।
( ? ) नाभये हितो नभ्योऽक्ष: । "नभ्यगञ्जनम् । यस्तु शरीरावयववाची नाभि शब्दस्ततः शरीरावयवादिति यति कृते नाभये हितं नाभ्यम् तैलमिति भवति । चकारस्यानुक्तसमुच्चगार्थत्वान्नस्तद्धित इति लोपो न भवति ॥
( २ ) अन्नविकारवाचिभ्यो यत् प्रत्ययो भवति । शष्कुलीभ्यो हितं शष्कुल्यम् । सूप्यम् । श्रदन्यम् ||
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69