Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
-
-
-
-
-
ENatom
:
१०१-वेतनादिभ्यो जीवति ॥ अ. ॥ ४ । ४ ।।२।।
तृतीयासमर्थवेतनादिप्रातिपदिकभ्यो जीयनीत्यर्थे ठक् प्रत्ययो भवति । वे तनेन जीवति, वैतानकः ।
वेतन । वाह । अवाह । धनुर्दण्ड ( १ ) । माल । वेस । उपवेस । प्रेषण। उपस्ति । मुख । शय्या शाक्त। उपनिषत् । उपवेष । स्रक । पाद । उप स्थान । इति वेतनादयः
१०२-हरत्युत्सङ्गादिभ्यः ॥ अ• ॥ ४ : ४ । १५ ॥
तृतीयासमर्थोत्सङ्गादिप्रातिपदिकेभ्या हरतीत्यर्थे ठक् प्रत्ययो भवति । उत्सङ्गेन हरति, प्रौत्सङ्गिकः ।
उत्सङ्ग । उडुप । उत्पतः । पिटक । उडप । पिटाक । इत्युत्सङ्गादयः ॥ १०३-भस्त्रादिभ्यः ष्टन् । अ० ॥ ४ । ४ । १६ ॥
भस्त्रादितृतीयासमर्थप्रातिपदिकेभ्यो हरतत्यिथ ष्ठन् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भस्त्रिकी।
भना। भरट । भरण । भारण। शीर्षभार । भार ।अंसभार। अंसभार । इति भत्रादयः ॥
१०४-निवृत्तेऽक्षयूतादिभ्यः ॥ १० ॥४ । ४ । १९ ॥ ____अक्षयूतादितृतीयाममर्थप्रातिपदिकेभ्यो निवृत्तथे ठक् प्रत्ययो भवति ।अक्षयूतेन निवृत्तम्, आक्षयूतिकम् वैरम् ।। ___ अक्षयूत । जानुपहृत । जङ्घापहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । इत्यनद्यूतादयः ।।
१०५----श्रण महिष्यादिभ्यः ॥ १० ॥ ४ । ४ । ४८ ॥ -- षष्ठीसमर्थमहिष्यादिप्रातिपदिकेभ्यो धर्म्यमित्यर्थेऽण् प्रत्ययो भवति । महिष्या धर्म्य माहिषम् । -महिषी । प्रजावती । प्रलोपिका । विलपिका । अनुलेपिका । पुरोहित । मणिपाली। अनुचारक । होता। यजमान । इति महिण्यादयः॥. , (१) अत्र संघातविग्रहीतयोर्ग्रहणं भवति । धनुर्दण्डेन जीवति धानुर्दण्डि: । धनुषा जीवति धानुष्कः । दाण्डिकः ॥ .
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69