Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१ गणपाठः ॥ सन्ताप । संनाह । संग्राम । संयोग । संपराय । संपेष । निदेष । निसर्ग असर्ग । विसर्ग । उपसर्ग । उपवास । प्रवास । संघात । संमोदन । सक्तु । मांसौदनाद्विगृहीतादपि । मांसौदनिकः । मासिकः । प्रौदनिकः ॥ निर्घोष । सर्ग । संपात । संवाद । संवेशन । इति संतापादयः ॥ १२०-अनुप्रवचनादिभ्यश्चः ॥ अ० ॥ ५।। १११॥ प्रथमासमानाधिकरणानुपूवचनाप्रातिपदिकेभ्यः प्रयोजनमित्यर्थे छः प्रत्ययो भवति । अनुप्रवचन प्रयोजनमस्य, अनुपूपचनीयम् । अनुप्रवचन । उत्थापन । प्रयशन । अनुमवेशन । उपस्थापन । संवेशन। अनुवेशन । अनुवचन । अनुवादन । अनुवासन । प्रारम्भ ण । आरोहण । प्ररोहण । अन्वारोहण । इत्यानुप्रवचनादयः । १२१-पृथ्वादिभ्यः इमनिज्वा ॥ अ० ॥ ५ । १। १२२ ॥ षष्ठीसमर्थपृथ्वादिप्रातिपदिकेभ्यो भावर्थे इगनिन् प्रत्ययो वा भवति । वा वचनमणादेः समवेशार्थम् । पृथोर्भावः प्राथिमा । पार्थवम् । पृथुत्वम् । पृथुता । पृथु । मृदु । महत् । पटु । तनु । लघु । बहु । साधु । वेणु । आपु । बहुल । गुरु । दण्ड । ऊरू । खण्ड । चण्ड । बाल । अकिंचन । होड । पाक । वत्स । मन्द । स्वादु । ह्रस्व । दीर्घ । प्रिय । वृष। ऋजु। क्षिप्र । बुद्र ।इति पृथ्वादयः।। १२२-वर्णदृढादिभ्यः ष्यञ् च ।। अ० ॥ ५। १ । १२३ ॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च प्रातिपदिकेभ्यो भावे प्यञ् चादिमनिच् प्रत्ययो भवति । शुक्लस्य भावः शक्लियम् । शुलिमा । शुक्लत्वम् । शुक्लता । दाढयेम् । द्रढिमा । दृढत्वम् । दृढता। ___दृढ । परिवृढ । भृश । कृश । चक्र । आम्र । लवण । ताम्र। अम्ल । शीत । उष्ण । जड । बाधर । पण्डित । मधुर । मूर्ख । मूक । वेर्यातलाभमतिमनः शारदानाम् ।। समो मतिमनसोर्जवने ( १ ) ।। बाल । तरुण । मन्द । स्थिर । बहुल । दीर्घ । मूढ । आकृष्ट । इति दृढादयः ॥ १२३-गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १०॥५॥ १।१२४॥ ( १ ) वेः परेभ्योयातादिभ्यः प्यञ् । वैयात्यम् । वैलाभ्यम् । वैमत्यम् । वैगनस्यम् ॥ वैशारद्यम् । समः पराभ्यां मतिमनोभ्यां बेगेऽर्थे प्यञ् । साम्मात्यम् । साम्मनस्यम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69