Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः || ४४ बुञ् प्रत्ययो भवति । गोपालपशुपालानां भावः कर्म वा गौपाल पशुपालिका । शैष्योपाध्यायका । मनोज्ञस्य भावः कर्म वा, मानोज्ञकम् । मनोज्ञ | कल्याण | प्रियरूप | छान्दस | छात्र । मेधाविन् । अभिरूप | आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त्त । वैश्वदेव । युवन् । ग्रामपुत्र | ग्रामखण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शतपुत्र । कुशल । बहुल । अवश्य | अहोपुरुष || इति मनोज्ञादयः ॥ १२६- तस्य पाकमूलेपीत्यादिकर्णादिभ्यः कुणब्जाहचौ ॥ अ० || ५ । ५ । २४ । पील्वादिभ्यः कर्णादिभ्यश्च पष्ठीसमर्थप्रातिपदिकेभ्यो यथासंख्यं पाकमूलयोरर्थयोः कुणब्जाद्दनौ प्रत्ययौ भवतः । पीलूनां पाकः पीलुखः । वर्णस्य मूलं, कणजाहम् ॥ पीलु । कर्कन्धु | शमी । करीर । कुवल | बदर | अश्वत्थ । खदिर । इति परिवादयः || की। अति । नख । सुख । गख । केश । पाद । गुल्फ । भ्रूभङ्ग । दन्त । श्रेष्ठ | पृष्ठ | अङ्गुष्ठ || इति वर्णादयः ॥ १३० - तदस्य संजातं तारकादिभ्यइतच् ।। अ० || ५ | २ । ३६ ॥ प्रथमासमर्थेभ्यस्तारकादिप्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति । तारकाः संजाता अस्य, तारकितं नभः । पुष्पितो वृक्षः संजातग्रहणप्रकृतिविशेषणम् ॥ तारका | पुष्प | मुकुल | कष्टक | पिपासा । सुख । दुःख । ऋजीप । कमल | सूचक | रोग | विचार | तन्द्रा | बेग । पुक्षा | श्रद्धा ! उत्कण्ठ । भर are | गर्भारमाखिनी ( १ ) || फल | उच्चार | स्तवक | पल्लव | खण्ड | - नुष्या | अभ्र | अङ्गारक | अङ्गार | वर्णक । पुलक । कुवलय । शैवल । गर्व । तरङ्ग | कल्लोल | पण्डा | चन्द | स्रक | मुदा । राग । हस्त । कर । सीमन्त कर्दम । कज्जल । कलङ्क | कुतूहल | कन्दल | आन्दोल | अन्धकार | कोरक | अङ्कुर | रोमाञ्च | हर्ष | उत्कर्ष । क्षुधा | ज्वर । गोर । दोह । शास्त्र | मुकुर । तिलक । बुभुक्षा । निद्रा | तारकादिराकृतिगणः ।। इति तारकादयः ॥ १३१ - विमुक्तादिभ्योऽण् ॥ अ० || ५ | २ । ६१ ॥ ( १ ) गर्भिताः शालयः । अप्राणिनीतिवचनाद् गर्भिणी भार्या । इत्यत्रेतच् न भवति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69