Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः॥ स्कन्द । स्कन्ध । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशष्ड । कशाय ।। तलवकार । पुरुषासक । अश्वपेय । स्कम्भ । इति शान कादयः ॥
९२-कुलालादिभ्यो बुब् ॥ अ० ॥ ४ । ३ । ११८ ॥
तृतीयासमर्थकुलालादिप्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति । कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ।
कुलाल । वरुड । चण्डाल । निषाद । कार । सेना । सिरिध्र। सेन्द्रिय। देवराज । परिपत् । बधू । रुरु । ध्रुव ! रुद्र । अनदुद् । ब्रह्मन् । कुम्भकार । श्वपाक । इति कुलालादयः॥
९३-बिल्वादिभ्योऽण् ॥ १० ॥ ४ । ३॥ ११३ ॥
षष्ठीसपथावल्वादिप्रातिपदिकेभ्यो विकारावयवयारथयोरण प्रत्ययो भवति। बिल्वस्य विकारोऽवयवो वा बैल्वः ।
बिल्व । ब्रीहि ! काण्ड । मुद्ग । ममूर । गोधूम । इच । वेणु । गवेबुका (१)। कर्पासी । पाटली । कर्कन्धू । कुटीर ॥ इति विल्वादयः ।।
२४-पलाशादिभ्यो वा॥'अ. ॥ ४ । ३ । १४१ ।।
पलाशादिप्रातिपदिकेभ्यो विकारावयवयोरञ् प्रत्ययो भवति । पलाशस्य विकारः पालाशम् । खादिरम् ।।
पलाश । खदिर । शिशपा । स्यन्दन। करीर । शिरीष । यवास । विकङ्कन ।। इति पलाशादयः ॥
६५-नित्यं वृद्धशरादिभ्यः । अ० ॥ ४ । ३ । १४४॥
वृद्धेभ्यः शरादिभ्यश्च प्रातिपदिकेभ्यो गक्ष्याच्छादनयोर्विकारावयपयोर्भाषायां विषये नित्यं मयद् प्रत्ययो भवति । वृद्ध आम्रमयम् । शालमयम् । श रमयम् । दमयम् ।
शर । दर्भ । मृत् । कुटी । तृण । सोम । वल्वज। इति शरादयः ॥ ६६-तालादिभ्योऽण ॥ अ० ॥ ४ । ३ । १५२ ॥
तालादिप्रातिपदिकेभ्यो विकारावयवयोरण प्रत्ययो भवति। तालस्य विकारः तालं धनुः । अन्यत्र तालमयम् वृद्धत्वान्मयद ।
( १ ) अस्मारकोपधाचेत्यणि सिद्धे पुनः पाठो मयड्बोधनार्थः एतस्मिन् पक्षेऽपि मयणमा भदिति ॥
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69