Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 43
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ ऋगयन । पदव्यार यान । छन्दोमान । छन्दोभाषा। छन्दोविचिति । न्याय पुनरुक्त । व्याकरणः । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । मृत्पाद । संवत्सर । मुहूर्त । निमित्त । उपनिषद् । शिक्षा। छन्दोविजिनी। व्याय। निरुक्त । विद्या । उद्याव । भिक्षा । इति ऋगयनादयः ।। ८८-शुण्डिकादिभ्योऽण् । अ० ॥ ४ । ३ । ७६ ॥ पञ्चमीसमथशुण्डिकादिप्रातिपदिकेभ्य भागतार्थेऽण् प्रत्ययो भवति ।। शुण्डिकादागतः शौण्डिकः । शुण्डिक । कृकण । स्थण्डिल । उदपान । उपल । तीर्थ । भूमि । तृण ।। पर्ण । इति शुण्डिकादयः ।। ह-शारादिभ्यो ज्यः ॥ १० ॥४।३।१२॥ ___ प्रथगासमर्थण्डिकादिप्रातिपदिकेभ्योऽभिजनेऽभिधेये न्यः प्रत्ययो भवति। शण्डिकोऽभिजनोऽस्य स शाण्ढिक्यः । शण्डिक । सर्वकेश । सर्वसन । शक । सट । रक । शङ्ख । बोध । इति | शाण्डकादयः ॥ १०-सिन्धुतक्षशिलादिभ्योऽणबी ॥ १०॥४।३। ९३ ॥ प्रथयासमानाधिकरणेभ्यः सिन्ध्वादिभ्यस्तक्षशिलादिभ्यश्चाभिजनेऽर्थे यथासंख्यमणी प्रत्ययौ भवतः। सिन्धुरभिजनोऽस्य स सैन्धव तक्षशिलाभजनोऽस्य स तातशिलः । प्रत्ययभेदः स्वरभेदार्थः। ... सिन्धु । वणु । गन्धार । मधुमत् । कम्बोज । कश्मीर। साल्व । किष्किन्धा। गब्दिका । उरस । दरत् । कुलून । दिरसा । इति सिन्ध्वादयः ॥ तक्षशिला । वत्सोद्धरण । कौमेदुर । काण्डवारण । ग्रामणी । सगलक । कंस । किन्नर । संकुचित। सिंहकोष्ठ । कर्णकोष्ठ । बर्बर । अवसान । इति तनशिलादयः ।। ९१-शौनकादिभ्यश्छन्दसि ॥ ५० ॥ ४ । ३ । १.६ ॥ तृतीयासमर्थ शौनकादिप्रातिपदिकेभ्यश्छन्दसि वेदे प्रोक्तार्थे णिनि प्रत्ययो भवति । छाणोरपवादः । शौनकेन प्रोक्तमधीयते. शौनकिन । वामसनेयिनः। छन्दसीति किम् । शौनकीया शिक्षा । अत्र छन्द एव भवति । . . . शौनक । वाजसनेय । साङ्गरव । शाङ्गरव । सांपेय । शाखेय । खाडायन । al - - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69