Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ कुरु । रकु । अण। अण्ड । खण्ड । द्वीप। अनूप । अजवाह । विजापक ।। कलून । हात कच्छादयः ॥ ८२--गहादिभ्यश्च ॥ १० ॥ ४॥२ । १३८ । गहादिप्रातिपदिकेभ्यः शैषिकश्छः प्रत्ययो भवति अणोरपवादः। अन्तःस्थे भव अन्तःस्थायः। गह । अन्तःस्थ । सम । विषमं । मध्यमध्यमं चाण चरणे ( १ )। उत्तम । भङ्ग । वङ्ग । मगध । पूर्वपक्ष । अपरपक्ष। अधमशाख । उत्तमशाख । समानशाख।। एकग्राम । एकवृत्त । एकपलाश । इष्वग्र । इष्वनीक । अवस्यन्दी । अवस्कन्द । कामभस्थ । खाडायनि । खाण्डायनी । कावेरणि । कापवेरणि । शैशिरि । शाङ्ग । आसार । आहिसि । आमात्र । व्याडि । वैदजि । भौज़ि। भाद्धयश्वि । आनृशंसि । सौवि । पारकि । अग्निशमन् । देवशर्मन् । श्रोति । पारटकि। वा. न्मीकि । क्षेमद्धिन् । उत्तर । अन्तर ॥ मुखपार्श्वतसोर्लोपः ॥ जनपरयोः कुक् च । देवस्य च ॥ वेणुकादिभ्यशछणं ( २ )। इति गहादयः ।। ___८३-सन्धिवेलायतुनक्षत्रेभ्योऽण ॥१०॥४।३।१६॥ सन्धिवेलादिभ्य ऋतुभ्या नक्षत्रेभ्यश्च कालवाचिभ्यः प्रातिपदिकेभ्यः | शैषिोऽण प्रत्ययो भवति । ठोऽपवादः । अणग्रहपं वृद्धाच्छस्य बाधनार्थम्। सन्धिवेलायां जातः साधिवेलः । ग्रेष्मः । तैषः । पौषः । सन्धिवला । सन्ध्या। अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी।पौर्णमासी। प्रतिपत् ॥ संवत्सात् फलपवणः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ इति सन्धिवेलादयः ॥ ( १ ) अस्यैव सत्रस्य शेषवार्तिकप्रमाणन पृथिवीमध्यशब्दस्य मध्यमादेशश्चरणेऽभिधये निवासलक्षणोऽण् प्रत्ययः । अन्यत्र तु छ एव । पृथिवीमध्ये निवास एषां ते माध्यमाश्चरणाः । चरणादन्यत्र । मध्ये भवो मध्यमीयः ॥ । २ । मुखपार्श्वयोस्तसन्तयोरन्त्यलोपः । मुखतोभवं मुखतीयम् । पार्श्वतीयम् । जने भवो जनकीयः । परक यः । देवो भक्तिरस्य देवकीयः । वेणुकादिराकृतिगणः। वेणुक देशे भवो वैणुकीयः । वैरेणकीयः । पालाश कीयः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69