Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
indasaina
गोत्रप्रत्ययान्तकण्वादिप्रातिपदिकेभ्यः शैषिकोऽण प्रत्ययो भवति । काव्यस्येमे काण्वाश्छात्राः । गर्गाद्यन्तर्गताः कण्वादयः । अतएवात्र न लिख्यन्ते ।
७६-काश्यादिभ्यष्ठनिठौ । अ० ॥ ४ । २ । ११६॥
काश्यादिप्रातिपदिकेभ्यः शैषिको ठनिठी प्रत्ययौ भवतः । प्रत्यययोर्बकारविपर्ययभेदात् स्त्रीप्रत्यये विशेषः । ठजन्तान् ङीप् भिठान्तात् तु टाचेव भवति । काश्यां भवः काशिकः । काशिकी । काशिका । ___ काशि । चेदि । बैदि । संज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । । हस्तिकर्ष । कुदामन् । कुनामन् । हिरण्य । करण । गोधाशन । भौरिकि ।
भौलिङ्गि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज। उपराज । सिन्धुभित्र । देवराज । आपदादिपूर्वपदान्तात् | कालान्तात् ॥ आपत्कालिकी । आपत्कालिका । और्ध्वकालिकी । और्वकालिका। तात्कालिकी । तात्कालिका । इति काश्यादयः ।। - ८०-धूमादिभ्यश्च ॥ १० ॥ ४ । २ । १२७ ॥
7 देशवाचिभ्यो धूमादिप्रातिपदिकेभ्यः शैषिको बुञ् प्रत्ययो भवति । अयोs। पवादः । धूमे भवो धौमाः।
धूम । खण्ड । खडण्ड । शशादन । प्रार्जुनाद । दाएडायनस्थली । माह| केस्थली। घोषस्थली।माषस्थली। राजस्थली। राजगृह । सत्रासाह । भनास्थली। । भद्रकूल । गर्तकूल । अाजीकूल । द्वयाहाव । थाहाव । संहीय । वर्वर । वर्चगर्त । विदेह । श्रानर्त्त । माठर । पाथेय । घोष । शिष्य । मित्र । वल । आराज्ञी धार्तराज्ञी । अवयात। तीर्थ । कूलात्सौवीरेषु ॥ समुद्रानावि मनुष्ये च (१):॥ कुक्षि । अन्तरीप । द्वीप । अरुण । उज्जयिनी । दक्षिणापथ । साकेत । मानवल्ली । बल्ली । सुराज्ञी । इति धूमादयः।
८१ -कच्छादिभ्यश्च ॥ १॥ ४ । २ । १३३ ॥ ____ कच्छादिदेशवाचिप्रातिपदिकेभ्यः शैषिकोऽण प्रत्ययो भवति । वुभआदेरपवादः । कच्छे भवः काच्छः।
कच्छ । सिन्धु । वर्ण । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व ।
। (१ ) समुदशब्दान्नावि मनुष्ये च वाच्ये वुञ् । समुद्रे भवा सामुद्रिका नौः । | सामुद्रिका मनुष्यः । अन्यत्र सामुद्रं जलम् ॥ .
wa
r
mananmanner.marwen.ima
-
-
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69