Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः॥ - - - ७४ - नडादीनां कुक्च ॥ १०॥ ४ । २ । ६१॥ नहादिप्रातिपदिकेभ्यश्चातुरर्थिकश्छः प्रत्ययो भवति तस्मिन् सति कुगाग| मश्च । यथासंभवमर्थसंबंधः । नडाः सन्ति यत्र तन्नडकीयं वनम् । नड । प्रक्ष । विल्व । वेणु । वेत्र । वंतस । तृण । इक्षु । काष्ठ । कपोत । क्रुञ्चाया हूस्वत्वं च (१)॥ तक्षालोपश्च ॥ इति नडादयः ॥ ७५-कत्यादिभ्यो ढकम् ॥ श्र० ॥ ४ | - । ६५ ।। कत्यादिशब्दभ्यः शेपार्थे ढकञ् प्रत्ययो भवति । कत्तौ भवः कात्तेयक । कत्ति । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । बञ्जी । भक्ति । माहिष्मती। चर्मण्वती। वर्मती । ग्राम । उख्या । कुल्याया यलोपश्च ( २ ) ॥ इति कल्यादयः ॥ ७६-नद्यादिभ्यो ढक् ।। अ० ॥ ४ । २ । ७६ ।। नद्यादिभ्यःप्रातिपदिकेभ्यः शैषिको ढक् प्रत्ययो भवति । नयां भवं नादेयम् । नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी। काश| फरी । खादिरी । पूर्वनगरी ( ३ ) । पावा । मावा । साल्वा । दार्वा । दाल्वा। वासेनकी । वडवायावृषे । इति नद्यादयः ॥ ७७-प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ५० ॥ ४ । २ । ११०॥ - प्रस्थोत्तरपदात् पलधादिभ्यः कोपधाच्च प्रातिपदिकादण् प्रत्ययो भवति शैषिकः । मद्रीप्रस्थे भवो माद्रीप्रस्थः । माहकीपस्थः । पलयां भव पालदः । पारिषदः । कोपधात् । नैलीनकः । पलदी। परिषत् । यकल्लोमन् । रोमक । कालकूट । पटचर । वाहीक । कलकीट । मलकीट । कमलकीट | कमलभिदा । कमलकीर । बाहुकीट। नैतकी। परिखा । शूरसेन । गोमती । उदपान । पक्ष । कललकीट । कललकीकटा । गोष्ठी । नैधिकी । नैकेती। मकुल्लोमन् । इति पलद्यादयः ॥ ____७८-कएवादिभ्यो गोत्रे । अ० ॥ ४ । २ । १११ ॥ (१) क्रुञ्चाः सन्त्यस्मिन् तत् कुञ्चकीयं वनम् । तक्षकीया ग्रामः ।। - (२) कुल्यायां भवः कौलेयकः । यकारलोपः ।। (३) पूर्वनगर्यो भवः पैर्विनगरेयः । अत्र पू: । वन । गिरि। इति पाठान्तरम् । तदा-पोरेयम् पानेयम् । गैरेयमिति विभक्तं रूपत्रयं सिध्यति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69