Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः ॥ २८ - - - अश्मन् । युष । रुष । मीन । दर्भ । वन्द । गुड । खण्ड । नग । शिखा यूथ । रुष । नद । नख । काट । पाम । इत्यश्मादयः ।। सख्यादिभ्यो ढञ्। सखायः सन्न्यत्र साखेयो दशः । सरिख । सखिदत्त । वायुदत्त । गोहित । गोहिल । भल्ल । पाल । चक्रपाल । चक्रवाल । छगल । अशोक । करवीर ! सीकर । सकर । सरस । समल ।। चर्क। वक्रपाल । उसीर । सुरस । रोह। तमाल । कदल | मप्तल । इति सख्यादयः ।। संकाशादिभ्यो एयः। मांकाश्यम् । काम्पिल्यम्यादूरभवो ग्रामः काम्पिल्यः। संकाश । काम्पिल्य । समीर । कश्मर । शूरसेन । सुपथिन् । सक्थच । यूप। अंश। राग । अश्मन् ! कूट । मलिन ।तथि। अगस्ति । बिम्त । चिकार । विरह । नासिका । इति संकाशादयः ॥ बलादिभ्यो यः प्रत्ययः । बलेन निवृत्तो बल्यः। . बल । बुल । तुल । डल । डुल । कषल । वन । कुल । इति बलादयः ॥ पक्षादिभ्यः फक् प्रत्ययः । पक्षण निर्वतः पाक्षायणः । पक्ष । तुष । अण्ड । कम्बलिक । चित्र । अश्मन् । अतिस्वन् । पथिन् , पन्यच (?) । कुम्भ । सरिज । सरिक । सरक । सलक । सरस । समल.। रोमन् । लोमन् । हंसका । लोमक । सकण्डक । अस्तिबल । यमल । इस्त। सिंहक । इति पक्षादयः । कर्णादिभ्यः फिम् प्रत्ययः। कर्णस्य निवासः कार्णायनिः। कर्ण । वसिष्ठ । अलुश । शल । टुपद । अनदुह्य । पाञ्चजन्यं । स्थिरा। कुलिश। कुम्भी । जीवन्ती । जित्व । श्राण्डीवत । अर्क । लष । सिफक ज्ञापत् । इति कर्णादयः ॥ सुतङ्गमादिभ्य इश् प्रत्ययो भवति । सुप्तगमन निवृत्तः सौतङ्गमिः। मुतङ्गम । मुनिचित्त । विप्राचित्त । महापुत्र । श्वेत'। गडिकः। शुक्र विनी | बीजचापिन् । श्वन् । अर्जुन । अजिस् । जीव । इति सुतङ्गमादयः ॥ प्रगदिना' दिभ्यो ज्यः प्रत्ययो भवति । प्रगदिनो यत्र सन्ति स प्रागद्यो देशः । प्रगदिन् । मगदिन् । शरदिन् । कलिव । खडिव । गडिवं । चूडोर। मारिन कोविदार ॥ इति प्रगदिन्नादयः ॥ वराहादिभ्यः कक प्रत्ययः । बराहा सम्सि | यत्र स वाराहकों देशः । पालाशकः । ( १ ) पथोऽदूरभेवं वनं पान्थायतनम् ॥ - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69