Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ क्रम । पद । शिक्षा | मीमांसा । सामन् । इति क्रमादयः ॥ ६७ - वसवादिभ्यष्ठक् ॥ ० ॥ ४ । २ । ६३ ।। तदधीत नद्वेदत्यस्मिन् विषये वसन्तादिप्रातिपदिकेभ्यष्ठक् प्रत्ययो भवति । बसन्तसहचरितां ग्रन्थो वसन्तस्तमधीते वेद वा स वासन्तिकः । वार्षिकः । एवं सर्वत्र । वसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुणा । चरम । अनुगुण, अपर्वन् । अथर्वन् ॥ इति वसन्तादयः ॥ २६ ६८ कलादिभ्यश्च ॥ अ० ॥ ४ । २ । ७५ ॥ संकलादिप्रातिपदिकेभ्यश्चातुरर्थिकोऽञ् प्रत्ययो भवति । अणोऽपवादः । पुष्कला अस्मिन् सन्तीति पौष्कलो देशः । सिकताया श्रदुरभवो ग्रामः सैकतः 1 यथासम्भवमर्थसबन्धः । संकल | पुल | उद्वय । उडुप । उत्पुट | कुम्भ । विधान । सुदक्ष 1 सुदत्त | सुभुत | सुनेत्र । सुपिङ्गल । गिकता । पूतीकी । पूलास । कूलास । पलाश निवेश | गवेश । गम्भीर । इतर । शर्मन् । बहन् । लोमन् । वेमन् । वरुण । बहुल | सद्योज। अभिषिक्त । मोभृत् । राजभृत् । गृह । भृत | भल्ल । माल | ( वृत् ) इति संकलादयः ॥ ६६ - सुवास्त्वादिभ्योऽण् ॥ अ ॥ ४ । २ । ७७ ॥ सुवादमा तिपदिकेभ्यश्वातुरधिकोऽय् प्रत्ययो भवति । श्रञोऽपवादः । सुत्रास्तो दूरं नगरं सौवास्तवम् । सौवास्तवी नदी | सुवास्तु | वणु । भण्डु | खण्डु । कण्डू । सेचालिन् । कर्पूरिन् । शिखण्डिन् । गर्त्त । कर्कश | शटीकरण | कृष्ण | कर्क | कर्कन्धूमती । गोहा । गाहि । हिसक्थ | ( वृत् ) इति सुवास्त्वादयः ॥ ७० - वुञ्छ कठजिल से निरढञ्ययफ फिञिञ्ज्ञ्यकक्ठको ऽरीहकृशाश्वर्य कुमुदकाशतृण प्रेक्षाश्म सखि संकाशबलपक्षक सुतङ्गमप्रगदिन्वराह कुमुदादिभ्यः ॥ - ॥ ४ । २ । ८० ॥ For Private and Personal Use Only अरीहणादिसप्तदशगणस्थप्रातिपदिकेभ्यश्चातुरर्थिका बुवादयः सप्तदशैव प्रत्यया यथासंख्येन भवन्ति । आदिशब्दः प्रत्येकमभिसंबध्यते । यथासम्भनमर्थसम्बन्धः अरीहणादिभ्यो वुल् । शिरीषाणामदूरभवो ग्रामः शैरीषिकः । अरोहणानां निवासो देश आरीहरणकः ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69