Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ २४ प्रत्ययस्य लुङ् न भवति । अतश्चेति प्राप्तः प्रतिषिध्यते । प्राच्य । पञ्चालानां राज्ञी पाञ्चाली | वैदेही । भार्गी । यौधेयी । 1 भर्ग । करूष | केकय | कश्मीर । साल्वं । सुस्थाल । उरश | कौरव्य । इति. भर्गादयः || यौधेय | शौभ्रेय । शौक्रेयः ग्रावः य । वार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । इति यौधेयादयः ॥ 1 ६० - भिक्षादिभ्योऽण् ॥ अ० ॥ ४ । २ । ३८ ॥ षष्ठीसपर्यभिक्षादिशब्देभ्यः समूहार्थे प्रत्ययो भवति । अजादिवाधनामग्रहणम् । भिक्षाणां समूहो भक्षम् । गार्भिणम् । भित्ता । गर्भिणी | क्षेत्र | करीप | अङ्गार | चन् । धर्मिन् । चर्मन् । धर्मन् । सहस्र | युवति । पदाति । पद्धति । अथर्वन् । श्रवन् । दक्षिणा | भूत विषय | श्री || वृक्षादिभ्यः खण्डः ( १ ) ॥ वृक्षखण्डः | वृक्ष । तरु | पादप इति भितादयः || ६१- खण्डिकादिभ्यश्च ॥ अ० ॥ ५१२ । ४५ ।। खण्डिकादिभ्यः समूहार्थे ऽञ् प्रत्ययो भवति । खशिडकानां समूहः खाण्डिकम् । खण्डिका । वडवा ॥ क्षुद्र मालवात्सेनासंज्ञायाम् ( २ ) ॥ भिक्षुक | शुक । उलूक | श्वन् | युग | अन् | वरत्रा । हलबन्ध । इति खरिकादयः ॥ ६२ - पाशादिभ्यो यः ॥ श्र० । ४ । २ । ४६ ।। षष्ठीसमर्थ पाशादिभ्यः समूहार्थे यः प्रत्ययो भवति । पाशानां समूहः पाश्या रज्जुः । तृष्या । पाश । तृण । धूम । वात । अङ्ग र । पोत । बालक । पिटक । पिटाक । शकट | हल | नड । वन । पाटलका । गल । इति पाशादयः ॥ ६३. -- राजन्यादिभ्यो वुञ् || अ० ।। ४ । २ । ५३ ॥ राजन्यादिप्रातिपदिकेभ्यो विषयो देश इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति । राजन्यानां विषये । देशः राजन्यकः । (( १ ) खण्डशब्दः पुस्तकान्तरपठेतो न सर्वत्र क्वचित्तु वृक्षादिभ्यः षण्डः । इति पाठः । वृक्षषण्डः ॥ i ( २ ) क्षुद्राश्च 'मालव श्चेति क्षत्रिय द्वन्द्वः । ततः पूर्वेणैत्राञिसिद्धे गोत्रवुञ् बाधनार्थं वचनम् | क्षुद्र मालवानां समूहः क्षौद्र कमालवी येना । सेनासंज्ञेति नियमार्थम् । i 'अन्यत्राञ् न भवति । क्षौद्रकमालवकम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69