Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ ५२ - कल्याण्य । दीनामिनङ् ॥ अ० ॥ ४ । १ । १२६.५ कल्याण्यादिनातिपदिकेभ्योऽपत्ये ढक् प्रत्ययो भवति तस्मिन् सति इनङादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः ( १ ) || २२ कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी | ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री । इति कल्याण्यादयः ॥ १५३ - गृष्ट्यादिभ्यश्च ॥ अ० ॥ ४ । १ । १३६ ॥ गृष्ट्यादिप्रातिपदिकेभ्योऽपत्ये ढञ् प्रत्ययो भवति । श्ररणादीनामपवादः । गृटेरपत्यं गाष्र्ष्टयः ॥ सृष्टि | हृष्टि | हलि । बलि । विश्रि । कुद्रि । अनवस्ति । मित्रयु । फलि । अलि । दृष्टि । इति गृष्ट्यादयः ॥ ५४ - रेवत्यादिभ्यष्ठक् ॥ अ० ॥ ४ । १ । १४६ ।। रेवत्यादिभ्योऽपत्ये ठक् प्रत्ययो भवति । ठगादीनामपवादः । रेवत्या अपत्यं रैवतिकः ॥ रेवती । अश्वपाली | मणिपाली । द्वारपाली । वृकवश्चिन् । वृकग्राह । कfare | दण्डग्राह । कुक्कुटाक्ष | वृकबन्धु । चामरग्राह । ककुदाक्ष ॥ इति रेवत्यादयः ॥ ५५ - कुर्बादिभ्यो यः ॥ अ० ।। ४ । १ । १५१ ॥ कुर्वादिप्रातिपदिकेभ्यो ऽपत्ये एयः प्रत्ययो भवति । कुरोरपत्यं कौरव्यः । For Private and Personal Use Only काव्यः ॥ कुरु । गर्ग । मङ्गुष । अजमारक । रथकार | वाबदुक । सम्राजः क्षत्रिये ( २ ) ( कवि । मतिः । वाक् । पितृमत् । इन्द्रजालि । दामोष्णीषि । मरणकारि । कैशोरि | कापिञ्जलादि । कुट । शलाका । मुर । एरक । अभ्र । दर्भ । के शिनी । वेनाच्छन्दसि ॥ शूर्पणाय । श्यावनाय । श्यावरथ । श्यावपुत्र । सव्यंकार । वडभीकार । शङ्कु । शाक । पथिकारिन् । मूढ | शकन्धु । कर्त्तृ । ते | शाकिन् । इनपिण्डी । विस्फोटक । काक । स्फाण्टक। शाकिन् । घातकि । ( १ ) कल्याण्यादिभ्यो ढक् तु सिद्ध आदेशार्थं वचनम् । हृद्भसिन्ध्यन्त इत्युभयपदवृद्धिः ॥ ( २ )सम्राट् शब्दात् क्षत्रिये वाच्येायो भवति सम्राजोऽपत्यं साम्राज्यः क्षत्रियः ॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69