Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः ॥ १८ ALLAntants ४४-बाहादिभ्यश्च ॥ श्र०।४।१।१६ ॥ बाह्वादिशकदेभ्योऽपत्यसामान्ये इब् प्रत्ययो भवति । बाहोरपत्यं बाविः । सौमित्रिः । इत्यादि । ... बाहु । उपबाहु । विवाकु । शिवाकु । बटाकु । उपबिन्दु । वृक। चूडाला। मक्षिका । बसाका । भगला । छगला । ध्रुवका । धुवका । मुमित्रा । दुर्मित्रा पुष्करमत् । अनुहरत् । देवशमन् । अग्निशमन् । कुनामन् । सुनामन् । पञ्चन् । सन् । अष्टन् । अमितौजसः सलोपश्च ( १ ) ॥ उदनु। शिरम् । शराविन् । चेपवृद्धिन् । शङ्खखातादिन् । खरनादिन् । नगरमर्दिन् । प्राकारमर्दिन । लोमन् । अजीगर्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्ब । गद । पघुम्न । राम । उदङ्कः संज्ञायाम् ॥ सम्भूयोऽम्भसोः सलोपश्च (२) ॥ भाकृतिगणोऽयम् (३) ॥ इति बाह्वादयः ।। ४५-गोत्रे कुजादिभ्यश्च्फ ॥ अ ॥४।१।१८॥ गोत्रसंज्ञकेऽकत्ये वाच्ये कुजादिभ्यश्च्फञ् प्रत्ययो भवति । इमोऽपर वादः। कुजस्य गोत्रापत्यं कौञ्जायन्यः । कौअजायन्यौ । कोजायनाः । स्वार्थे. अयस्तस्य तद्राजत्वादहुषु लुक् । गोत्र इति किम् । कुञ्जस्यानन्तरापत्यं कौञ्जिः । कुज । ब्रध्न । शङ्ख । भस्मन् । गण । लोमन् । शठ । शाक । शाकट । शुएडा। शुभ । विपाश । स्कन्द । स्कम्भः । शुम्भा । शिव । शुभंया। इति कुञ्जादयः॥ ४६-नडादिभ्यः फक् ।। प्र०॥४।१ । ६8 ।। नडादिप्रातिपदिकेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति । नडस्य गोत्रामत्यं नाडायनाः। चारायणः । नड । चर । बक । मुञ्ज । इतिकः । इतिश | उपक । लमक ॥ शन्तकुशलकञ्च ( ४ ) ॥ सप्तल । वाजप्य ।तिक । अग्निशर्मन् वृषगणे । प्राण । नर । (१) अमितौजसोऽपत्यमागितौजि ।। (२) सम्भूयसोऽपत्यं साम्भूयिः 1 आम्भिः ।। (३) सूत्रम्थचकारेणात्रःऽऽकृतिगणत्वं बोध्यते । तेन जाम्बिः । ऐन्द्रशनिः । श्राजधेनविः । श्राजबन्धविः । औदुलोमिः । इत्यादि ध्वञ् सिद्धो भवति ।। (४) शलङ्कुशब्दस्य शलङ्कादेशः । शलङ्कोरफ्त्यं शालङ्कायनः !! For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69