Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ - -- कडार । मडुल । काण । खन्न । कुण्ठ । खञ्जर । खलति । गौर । बुद्ध । मिनुक। पिङ्गल । ननु । वटर । इति कडागदयः । कर्मधारय इति किम् । कडारपुरुषोग्रामः । अत्र बहुब्रीही मा भूत् ।। १६-वा-तृतीयाविधानेप्रकृत्यादिभ्य उपसंख्यानम् (१ । ॥ २ । ३ । १८॥ प्रकृति । प्राय । गोत्र । सम । विषम । द्विद्रोण । पञ्चक । साहलाकृतिगणोऽयम् । इति प्रकृत्यादयः ॥ २०-गवश्वप्रभृतीनि च ॥ १० ॥ २ ॥ ४॥ ११ ॥ . भवाश्वप्रभृतीनिकृतैकवद्भावानि द्वन्द्वरूपाणि सिद्धानि प्रातिपदिकानि निपात्यन्ते । गौश्चाश्वश्च । गवाश्वम् । गवाविकम् । गबैडकम् । अजाविकम् । अजैडकम् । कुन्जा वामनम् । कुब्जकैरातम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्ट्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मदः । मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भागवतीभागवतम् ( २ ) । इति गवाश्वप्रभृतयः॥ २१-न दधिपयश्रादीमि ॥ श्र०॥२ । ४ । १४ ॥ दधिपयादीनि शब्दरूपाणि द्वन्द्वे नैकवद्भवन्ति ॥ दधिपयसी । सर्पिर्मधुनी । मधुसर्पिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिवादकौशिकौ । परिव्राजककौशिको । प्रबर्योपसदौ । शु. क्लकृष्णौ । इध्मावर्हिषी । दीक्षात्तपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उल्लूखलमुसले । आद्यावसाने । श्रद्धामधे । ऋक्सामे । वाङ्मनसे । इति दधिपयादयः ॥ २२-अर्द्धर्चाः पुंसि च ॥ १० ॥ २ । ४ । ३१ ॥ अर्द्धर्चादयः शब्दाः पुंसि चान्नपुंसके च भाष्यन्ते । (१) प्रकृत्यादिभ्यस्तृतीयाविभक्तिर्यथा स्यात् । कर्तृकरणाभावादपाप्ता विधीयते ।। प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । इत्यादि ॥ . (२) कात्र गणे यथोच्चारित एव द्वन्द्वो द्रष्टव्यः । तेन रूपान्तरे न भवति । गोश्वम् । गोश्वौ । अत्र पशुद्वन्द्वो विभाषैकवद् भवति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69