Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणपाठः ॥ न्यपदार्थे || एडीडम् | एहि यवं वर्त्तते । एहिवासी जाक्रिया । अपेहि वाणिजा । प्रेदिवाणिजा । एहिस्वागता । अपेहिस्वागता । मेहिस्त्रागता । एहिद्वितीया । अपेहिद्वितया | मोहकटाटा | प्रोह कईमा | पोहकर्दमा । उद्धरचूड़ा । आहरचेला | आहवमना । आह वनिता । कृन्त विचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचविषचा । उत्पतनिपता । उच्चावचम् | उच्चनीचम् । अपचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिचनम् । स्वाला कालकः । पीत्वास्थिरकः । भुक्त्वा सुहित | मोष्य पापीयान् । उत्पत्यव्याकुला । निपत्यरोहिणी । निषएणश्यामा पेसा । इह पञ्चमी बहुलमाभीक्ष्ण्यं कर्त्तारं चाभिदधाति ( हिजोडः । जहिस्तम्बः । उज्जहि तम्वः ( आख्यातमाख्यातेन क्रियासातत्ये ) अश्नीतपित्रता । पचतभृज्जता । खादतमोदता । खादताचमता । आहरनिवपा | आप निष्किय । उत्पचविपचा । भिदिलवा | हिन्दि विचक्षणा । पचलवणा । पचप्रकूटा । ( २ ) इति मयूरव्यंसकादयः ॥ इह द्वितीया । जहि । र्मणा > I जहिजोडः उज्ज । . १५ - याजकादिभिश्च ।। ० २ । २ । ६ ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir ७ 1 षष्ठयन्तं सुबन्तं याजकादिभिः सुबन्तैः सह समस्यते स षष्ठीतत्पुरुषः स मासां भवति । ब्राह्मणयाजक | क्षत्रिययाजकः । प्रतिषेधवाधकमिदं सूत्रम् याजक पूजक | परिचारक । परिषेचक | परिवेषक । स्नातक । अध्यापक | उत्पादक । उद्वर्त्तक । हर्तृ । वर्त्तक । होतृ । पोतृ । भत्तृ । रथगणक पतिगरणक । इतियाजकादयः ॥ १६ - राजदन्तादिषु परम् || अ २ । २ । ३१ ॥ For Private and Personal Use Only , (१, जहि क्रियाऽऽभीक्ष्ण्येऽर्थे स्वेनव कर्मणा सह बहुलं समम्यते समाससमुदायश्च कर्तृवाचको भवति । त्वं जाई जहि इति जहिजो स्त्वम् । "उज्ज हिजोडः । जहितम्बः । इत्य। दे । आख्यातः क्रियाशब्द आख्यातेनैव सह समस्यते अश्नीत च पिवति च इति समास कृते प्रदिपदिकसंज्ञायां किया विशेषणे टाप् । अश्नीतपिता । इत्यादि ॥ ( २ ) अविद्दितलक्षणस्तत्पुरुषा मयूरव्यंसकादिषु द्रष्टव्यः ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69