Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ।। ( १ ) पात्रे सम्मिताः । पात्रे बहुला : । उदरक्रमिः ।- कूपकच्छपः । कूपचूर्णकः । अवटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः उदपानपण्डुकः । नगरकाकः । नगरवायसः | मातरिपुरुषः । पिण्डीशूरः । गेहेशूरः । गेहेनर्दी | गेहेचेडी । गेहे विजिती । गेहे व्याडः | गेहे तृप्तः । गेहेधृष्टः । गर्भे तृप्तः । श्रख निकवकः । गोष्ठे शूरः । गोष्ठे विजिता । गाष्ठ दोडी । गहे मेही । गोष्ठे पटुः । गोष्ठे पण्डितः । गोष्ठे प्रगल्भः । कर्णे टिट्टिभः । करण चुरचुरा । आकृतिगणांऽयम् ॥ ५ १ - उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।। ०२ । १ । ५६ । सामान्यस्याप्रयोगे मत्युरमेयवाचि सुबन्तमुपमानवचनव्यघ्रादिभिः सह विभाषा समस्यते स सामानाधिकरणतत्पुरुषः समासो भवति । व्याघ्र इव पुरुषः पुरुषव्याघ्रः । पुरुषसिंहः । इत्यादि । सामान्याप्रयोग इति किम् । पुरुषा व्याघ्र इव शूरः । उपमानोपमेयप्रधानो धर्मः शूरत्वपत्र प्रयुज्यतेऽतः समासनिषेधः व्याघ्र | सिंह । ऋत । ऋषभ | चन्दन | वृक्ष । वृष । वराह । हस्तिन् । कुञ्जर | रुरु | पृषत् । पुण्डरीक । बलाहक ( २ ) आकृतिगणोऽय यम् । इति व्याघ्रादयः ॥ १) श्रेण्यादयः कृतादिभिः ॥ ० २ । १ । ५६ ।। श्रेण्यादयः सुबन्ताः कृतादिभिः समानाधिकरणैः सह विभाषा समस्यन्ते अश्रण्यः श्रेणयः कृताः श्रेणिकृताः ३ ) एककृता वसन्ति वणिजः । इत्यादि । श्रेणि । एक । पूग । कुण्ड । राशि। विशेिख । निचय । निधान । इन्द्र | देव | 1 'ह्य ( १ ) येऽत्र गणं क्तान्नास्तत्र तप इति पूर्वसूत्रणैव सिद्ध पुनः पाठो युक्तारं च द्यन्तर्गत पात्रे सम्मितादानां पूर्वपदायुदात्तार्थः ॥ For Private and Personal Use Only ( २ ) अत्राकृतिगणेनेदमपि सिद्धं भवति । मुखं पद्ममित्र, मुखपद्मम् । मुखकमलम् । करकिसलयम् । पार्थिव चन्द्रः ॥ ( ३ ) अत्र श्रेण्यादिषुच्यर्थव चनगिति वार्तिकेन च्यर्थ नामः । यदा च गन्ताः श्रयादयस्तदा चित्रप्रत्ययान्तानां गतिंज्ञात् गतिवाद । इति नित्य । मासः श्रकृताः इत्यादि ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69