Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ।। तिम् । उदकम् । आर्द्रम् | ( १ ) अग्नी । वशे । विकम्पने । विहसने । प्रहस ने । प्रतपने । प्रादुस् नमस | विस् इति साक्ष त्प्रभृतयः || ७- तिष्ठद्गुमभृतीनि च ॥ श्र० २ । १ । १७॥ तिष्ठद्वादयः समुदायाः कृतसमासा अव्ययीभावसंज्ञका विभाषया निपात्यन्ते तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालविशेषः । खले यवादीनी प्रथमान्तानि विभक्तयन्तरण नैव संबध्यन्ते । अन्यपदार्थे च काले वर्त्तन्ते | 1 तिष्ठद्गु | वहद्गु | आयतीगवम् । खलेयवम् । खलेवुसम् । नूनयवम् । लूयमानयत्रम् । पूतयत्रम् । पूयमानयवम् । संहृतयत्रम् । संहियमाणय वम् । संहृतबुसम् । संह्रियमारणबुसम् । एते कालशब्दाः || समभूमि । समपदाति । सुषमम् | विषमम् । निष्षमम् दुष्षमम् । अपरममम् । श्रायतीसमम् । प्राह्णम् । प्ररथम् । प्रमृगम् । प्रदक्षियम् । अपरदक्षिणम् । सम्प्रति । असम्प्रति । पापसमम् । पुण्यसमम् । इच् कर्मव्यतिहारे । २ ) ॥ इति तिष्ठद्गुप्रभृतयः ८- सप्तमी शौण्डैः ॥ अ० २ । १ । ४० ॥ शौण्डैरिति बहुवचनादेव गणनिर्देशः । सप्तम्यन्तं सुबन्तं शौण्डादिभिः सह विभाषा समस्यते सप्तमीतरूपश्च स समासां भवति । अक्षेषु धृत्तऽक्षधूर्त्तः । अक्षतिः । इत्यादि । शौण्ड | धूर्त्त । कितव । व्याड । प्रवणि । संवीत | अन्तर । अधिप । प fusa | कुशल | चपल । निपुण । संव्याड । मन्थ । समीर । इति शौण्डादयः ॥ ९ पात्रे संमितादयश्च ॥ अ० २ । १ । ४८ ॥ पात्रे संमितादया समुदाया. क्षेत्रे गम्यमाने सप्तमीतत्पुरुषसंज्ञा निपात्यन्ते । ( १ ) लवणइय आर्द्रपर्यन्ताः शब्दा गतिज्ञ सम्बन्धेन मकारान्ता निपात्यन्ते नतु सर्वत्र ॥ ( २ ) कर्मव्यतिहारेऽर्थे समासान्त इच्पत्ययान्ता अपि शब्दा अव्ययीभावसंज्ञा भवन्ति । दण्डादण्डि । मुसलामुसलि | नखानाख । केशाकेशि । इत्यादि ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69