Book Title: Arihantna Atishayo
Author(s): Tattvanandvijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 227
________________ तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा / / 33 / / आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाढ्यः / प्रकृतस्तुतिरिव मधुकर - विरुतैविलसत्युपरि तस्य / / 34 / / षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते / स्मरसाहाय्यककरणे प्रायश्चितं ग्रहीतुमिव / / 35 / / अस्य पुरस्तानिनदन् विजृम्भते दुन्दुभिर्नभसि तारम् / कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः / / 36 / / पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते / को वा न गुणोत्कर्ष सविधे महतामवाप्नोति / / 37 / / अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते / भवशतसंचितकर्मच्छेदं दृष्ट्वेव भीतानि / / 38 / / शमयन्ति तदभ्यणे रजांसि गन्धजलवृष्टिभिर्देवाः / उनिद्रिकुसमवृष्टिभिरशेषत: सुरभयन्ति भुवम् / / 39 / / छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः / गङ्गाश्रोतस्तितयीव धार्यते मण्डलीकृत्य / / 40 / / अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः / अङ्गलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य / / 41 / / अस्यशरदिन्दुदीधितिचारुणि च चामराणि धूयन्ते / वदनारबिन्दसंपातिराजहंसभ्रमं दधति / / 42 / / प्राकारास्वय उच्चैविभान्ति समवसरणस्थितस्यास्य / कृतविग्रहाणि सम्यक् चारित्रज्ञानदर्शनानीव / / 43 / / चतुराशावर्तिजनान युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुख्यान्यङ्गानि च धर्ममुपदिशतः / / 44 / / अभिवन्द्यमानपादः सुरासुरनरोगौस्तदा भगवान् / सिंहारमा प्रतिष्ठति भारयानि पूर्वगिरिश्रृङ्गम् / / 45 / / तेज:पुजा : रस्य तदा / त्रैलोक्यचक्रवति भवति चक्रम् / / 46 / / भुवनपतिविमानपतिज्योति:पतिवानमन्तराः सविधे / तिष्ठन्ति समवसरणे जघन्यत: कोटिपरिमाणाः / / 47 / / स्पष्टाः / / 24-47 / / तीर्थकरकेलिनोतिशयस्वरूपमुक्तम् / 214 અરિહંતના અતિશયો

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294