Book Title: Arihantna Atishayo
Author(s): Tattvanandvijay
Publisher: Sangmarg Prakashan

View full book text
Previous | Next

Page 282
________________ सालत्रयं प्रवरत्नमयं तु यस्या, देवैस्तवेश ! रचितं निचितं महोभिः / / 10 / / यस्यां नवोपरि परिस्फुटचन्द्रकान्त - चन्द्रेशचन्द्रकरशुभ्रमदभ्रमूर्ति / छत्रत्रयं प्रवरमौक्तिकरत्नराजि - बिभ्राजि राजति तवोज्ज्वलकीर्तितुल्यम् / / 10 / / तापप्रचारशमनः सुमनो निषेव्यः, पादपवित्रितधरो नृसुरप्रमोदी / / स्कन्धश्रिया प्रवरयाऽतिविराजमान - चैत्यद्रुमस्त्वमिव देव ! विभाति यस्याम् / / 11 / / भास्वन्मणीमयमुदारतरप्रभाम्भः, पद्मीभवत्प्रणतदेवकिरीटकोटि / भाति त्वदीयवपुपांशुपुषा हि यस्यां, सिंहासनं स्फुटरुचा मणिनेव मौलि: / / 12 / / सुरासुरैर्निर्मितदण्डमण्डितः, सच्चामरैः शुभ्रतरैः प्रवीजितः / त्वं राजसे यत्र जगत्यते ! यथा, सौदामिनीदामविराजिताम्बुदः / / 13 / / तेज:श्रिया निर्जितभानुमण्डलं, त्वद्रूपलक्ष्म्याः किल कर्णकुण्डलम् / प्रमोदिताखण्डलमण्डलं मुहुर् - भामण्डलं राजति यत्र ते विभो ! / / 14 / / सुरनिकरकराग्रस्तस्रस्तमन्दारजाति - प्रमुखकुसुमवृष्टेर्दम्भत: सेवितुं त्वाम् / उडुततिरवतीर्णा किं नु यत्र त्वदीय - स्फुरदुरुतरकीर्त्या स्फूर्तिमत्या जितेयम् / / 15 / / अयमिव जिनभर्ता दुःखहर्ता सुसम्प - न्मयशिवपदकर्ता वर्ततेऽन्यो न कश्चित् / इति वदति नभःस्थो दुन्दुभिस्ते पुरस्ता -- जिन ! जलधरगजि तर्जयन् यत्र नादः / / 16 / / विलसदमृतधाराः किं पिबाम्येष हर्षा - न्मधुरतरपयो वा कामधेनुस्तनोत्थम् / इति जननिकरेण ध्यायताऽपायि यस्यां पुलकिततनुभाजा नाथ ! गौस्तावकीना / / 17 / / मोहाह्वभूपतिरयं जगतामसाध्यो - ऽसाधि त्वया मदनमुख्यभटैर्युतस्तत् / उत्तम्भितस्तव पुरः सुरसेव्य ! यस्या -- मिन्द्रध्वजस्य मिषतो विजयध्वजोऽयम् / / 18 / / धैर्येणाधरितेन मेरुगिरिणा सर्वसहत्वेन वा, पृथ्व्या निर्जितया स्वरत्ननिचयः प्रादायि यस्ते विभो ! / तेजःश्रीभिरपाकृतैर्दिनकरैर्यद्वा रुचां मण्डलं, तैरेतद विदधे किमित्यविरतं यत तय॑ते कोविदैः / / 19 / / तद्धर्मचक्रं भगवंस्तवाग्रे, देदीप्यते दीप्ति विराजि यत्र / श्रीतीर्थलक्ष्मीललनाललाटे, ललामशोभा प्रथयत् सदापि / / 20 / / युग्मम् / / मणिमयकपिशीर्षकालिरुद्यत् - किरणगणागुरुवप्रशीर्षसंस्था / मुकुरति गगनस्पृशां सुरीणां, वदनविलोकविधौ सदापि यत्र / / 21 / / मणिमयभुविम्बितं निरीक्ष्या - मरनिकरं किमु न: पुरीजिघृक्षुः / प्रचलति सुरसार्थ एष इत्या - कुलहृदयोऽजनि यत्र दैत्यवर्ग: / / 22 / / योन्दुकान्तमयभूमिषु चन्द्रकान्त्या - श्लेषाद्रवामृतरसैर्वचनैश्च तेऽर्हन् ! / पद्भ्यो हृदोऽपि च चलन्मृगलोचनानां, रागः प्रयात्यविकलो मलवज्जलेन / / 23 / / અરિહંતના અતિશયો ર૬૯

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294