Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ अनुसन्धान-७७ स त्वं पिण्ढि भयं मेऽर्ति, पिण्ड्डि तप्त सतां गुणैः । सको येन जितो मोहो-ऽनेषो भूभाग आरचि ॥३३॥ नयज्ञति भवे बुद्ध-तत्त्वो वि त्वयि भक्तिभाक् । देव उत्तमधीः प्राज्ञः, "सहः ख्यातः तपः क्षमः ॥३४॥ गी:पतिको यश स्फीतं, गीर्षु धूतपयःसु ते । गीर्पतिः स्तुत्य ! तेजोऽस्ता-ऽहर्पते ! निनताऽप्सरः ! ॥३५॥ ऊनस्तवाऽन्तिकस्थोऽन्य-स्वभावोऽपि सदृग् भवेत् । योगे यथा तवर्गो हि, स्याच्चवर्गटवर्गयोः ॥३६।। लोके मूर्द्धन्यता टव-ठव-डव-ढवस्य वत् । त्वच शासनस्य पिष्टाऽघ-तमः पूष्णोऽभवज्जिन ! ॥३७॥ जज्ञे यस्त्वत् पुमाञ् शान्त-श्चवर्गाक्षरवत्समम् । कुर्युः स्वेहि तवर्गं त-दक्षाण्येकत्र संस्थितेः ॥३८॥ यस्त्वामीट्टे तमस्तस्य, वृश्चाऽप्रश्नेऽपि सत्पथम् । बम्भण्मि स्म च षटतर्का-गमा षट् स त्वरुण ननु ॥३९॥ षण्णां विशेषं हृदि दर्शनानां, मत्वा जवात् षण्णवतिं च हित्वा । पाखण्डिनां त्वामिति नौति यस्तं, शिवं भवांल्लभयताज्जिनाय ॥४०॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीआदिदेवस्तवः । टि० : १. 'पिप्लूप् संचूर्णने । २. 'तृपौच प्रीतौ' । ३. विट् पुरुषः । ४. सह-बलेन रम.. । श्लो० : ३३. सू० ४६, ४८ । ३४. सू० ४९, ५१, ५३, ५४ । ३५. सू० ५५ ५९ । ३७. सू० ६० । ३८. सू० ६० । ३९. सू० ६०-६२ । ४०. सू० ६३, ६५ ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 142