Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ जून - २०१९ भुवि चङ्क्रम्यते नाऽयं, सुखं जञ्जन्यतेऽस्य च । यस्त्वां वव्वन्यते कंव्वं, यम्यम्येत प्रमोदतः ॥२४॥ सोऽवश्यँल्लादते खेदं, हनुतेऽलं ह्यार्जवमम्झलेत् । सम्राड् भवेन्मुदा त्वां यो, युङ्कु सदा श्रुतंगुण्ट् श्रयेत् ॥२५॥ द्विड् त्समूहं हरन् त्साँधु, वहञ्च् शान्ति जिनोऽर्च्यताम् । धर्मो जेता भगो दैत्या, भो देवा भुव्यघो नराः ॥२६॥ त्वत्पादा अर्वति स्वच्छा-वभीत इह मार्दयः । तस्त्रोद्रतार्त्तयिद्धांश - वातन्याविभ इष्टशम् ॥२७॥ भो उत्तमायघोयिन्द्रा - येषयेव मद्धानिनः । संवि युदुऽघं भिन्द-न्नमृताध्वसुभण्णिह ॥२८॥ त्वां नत्वा सत्तनूच्छायं, प्रभो ! छद्मोज्झितं नरः । कर्म किं माच्छिदद् ब्रह्मम, गच्छेदर्हगुणहृदः ॥२९।। सध्यानगो ३ प्रिय ! श्रीमन्न्, प्रोण्णुनाव गुणैर्भवान् । दिशो वर्य ! सुधाजल्प्य, हृद्यशं क्कलितः प्प्रभो ! ॥३०॥ पुंसां निष्कम्प ! रुश्शान्त !, दर्शनेश ! वचांसि ते । बृंहयन्ति मुदं स्वाराड्, वन्द्याऽर्चीरानिविग्रह ! ॥३१॥ येन माढिः कृता ते वाग, लीढा गूढं निजं.१ मनः । सोढुं कष्टं च कायोत्थं, वोढा सैष शिवश्रियम् ॥३२॥ टि० : १. कं सौख्यं यस्यास्तीति कंव्वं । 'कं-शंभ्यां०' (७।२।१८) मत्वर्थे वप्र० । २. उपरमेत । ३. 'गुणण् आमन्त्रणे । श्रुतं गुणयतीति । ४. क्रियाविशेषणम् । ५. मार्दवं करोतीति मार्दवयति । णिचप्र० । मार्दवयतीति क्विप् । ६. ज्ञानेन । ७. सुष्ठ भणतीति । ८. "बृंह वृद्धौ' । ९. मद्धर्म ! (?) माढिः पूजा । १०. स्वादिताः । ११. संवरितं । १२. 'तदः सेः स्वरे पादार्था' (१।३।४५) सेर्लुक् । श्लो० : २४. सू० १४, १५ । २५. सू० १५-१७ । २६. सू० १८-२२ । २७. सू० २४, २६ । २८. सू० २४, २७ । २९. सू० २८, ३०, ३१ । ३०. सू० ३१, ३२, ३५ । ३१. सू० ३६, ३७, ४० । ३२. सू० ४२-४५ ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 142