Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१९
॥ प्रथमाऽध्यायस्य द्वितीयः पादः ॥ जिनाधीशं गुणाधारं, मुदाऽहं करुणाकरम् । बहूर्जं सुरभर्तृषि, सेव्यं सिद्धीह्यमाश्रये ॥७॥ महत्ऋद्धिसुरोपास्यं, वन्दिते(तै)कजिनर्षभम् । सज्ञानादित्रिरूपः स्याद्, यवल्कार ऋता सह ॥८॥ तथेश --- रूपो, जायते देशनां सृजन् । ऋकारो हि ऋकारेण नृ(ल)कारेण समं यथा ॥९॥ [क] मोहेन परमर्तं मां, पापं प्राण ऋणार्णवत् । दोषार्तं पीडयेद् वीक्ष्य, त्वां तु प्रार्छाम्यहं सुखम् ॥ [ख] प्राल्कारन्ति भवन्नत्या, क्षमया प्रार्षयन्ति ये । गुणौघैधौतचित्तास्ते, सदैवोद्धत्यवर्जिताः ॥१०॥ योऽपुष्यत् प्रैष्यतां प्रौढ!, प्रौह प्रौढौ त्वयि प्रभो ! । स्वैरिमोहनृपस्वैरा-ऽक्षौहिणीभयमस्यज ! ॥११॥ विद्रुमोष्ठा अवृद्धौ तु, क्रूरामा इहेव ते । ये दध्युस्त्वां मुदो रूपं, प्रेलिताः प्रोखितुं शिवम् ॥१२॥ त्वं भूत्या प्रैधसे चार्वा, दुःखे च प्रोषधीयसे । भात्रङ्गं मञ्जु आपन्नः, शिव एवोत्क ! नायक ! ॥१३।। नाव्यसेऽत्र भवाम्भोधा-वार्जवे जवनोऽनिशम् । भव्यैश्च नव्यविस्तीर्ण-स्तवौयत यशः पयः ॥१४|| टिप्पनकम् : १. प्रकृष्टं ऋणं = प्रार्णम् । २. ऋणस्य ऋणं = ऋणार्णम् । ३. दासताम् ।
४. प्रकृष्टो हस्य प्रौढिर्यस्य । ५. 'इलण् प्रेरणे' । ६. 'उख गतौ' । ७. भातीति भाता । 'णक-तृचौ' (५।१।४८) तृचप्र० । ८. जवनस्त्वरितः ।
९. नन्तृषु साधुर्नन्त्र्यः । 'तत्र साधौ' (७।१।१५) यप्र० । श्लोकः : ७. सू० १।२।१ । ८. सू० ६ । ९. [ख] सू. ७-९ । १०. सू० १०
१३ । ११. सू० १४, १५ । १२. सू० १६, १७, १९ । १३. सू० १९-२३ । १४. सू० २४-२७ ।।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 142