Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ अनुसन्धान-७७ ह.प्र. परथी आ स्तोत्रोनी नकल उतारी राखेली, ते तेमणे (जेरोक्स नकल) मोकलेली, ते परथी आ सम्पादन यथामति कर्यु छे. क्षति रही होय तो शक्य छे. फूटनोटमां टिप्पनक तरीके मूल कर्ताए करेल टिप्पणी छे, तो बीजी नोटमा जे ते प्रयोगना सूत्रक्रमाङ्क सम्पादक द्वारा नोंधवामां आव्या छे. ___वाचकशीलशेखरगणिविरचिताः सिद्धहेमव्याकरणकतिपयोदाहरणमयाः स्तवाः । ॥ श्रीआदिदेवस्तवः ॥ ॥ प्रथमाऽध्यायस्य प्रथमः पादः ॥ परमात्मनमाद्यं त-महंकारस्थितं स्तुवे । सिद्धिः स्याद्वादतो येना-ऽसाधि लोकान्तसंस्थिता ॥१॥ महाव्रतानि(५) तत्त्वानि(९) जीवस्थानानि(१४) च प्रभुः । हुस्व(५)-दीर्घ(९)-स्वर(१४)मिता - न्युपकृत्यै सदस्यवक् ॥२॥ आत्थ सन्ध्यक्षराऽन्तस्था, सङ्ख्या(२३) धर्मभिदः प्रभो! । समान(१०)-नामि(१२) मानाश्च, साधुधर्म(१०)-तपो (१२)-भिदः(२२) ॥३॥ भो! गुरुर्व्यञ्जन(३३)मिता-शातनाः प्रोज्झ्य सेव्यताम् । वर्ग(५)प्रमान् प्रमादांश्च, सदाऽप्यादिजिनोऽर्च्यताम् ॥४॥ देवान् धुट(२४)सङ्ख्ययाधीशो-पसर्गान्(२०) घोषवान्(२०) मितान् । त्वमघोष(१३)प्रमाणानि, क्रियास्थानानि(८) चोक्तवान् ॥५॥ चित्तं दिव्य॑ति नाऽऽप्तेषु, भवदीयवचस्सु नः । ब्रह्मीयति तमो(१२)भास्वन्, मरुत्वद्भिर्नमस्कृताः ॥६॥ टिप्पनकम् : १. दिवमिच्छति = दिव्यति । 'अमाव्यः' (३।४।२३) क्यन्प्र० । २. __ प्राप्तेषु । ३. ब्रह्मणीवाऽऽचरति । 'आधाराच्चो०' (३।४।२४) क्यन्प्र० । श्लोकः : १. सूत्राङ्कः १।१।१-३ । २. सू० ४,५ । ३. सू० ६-८, १५ । ४. सू० १०, १२ । ५. सू० ११, १३, १४, १७ । ६. सू० २१-२३ ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 142