Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
वामाङ्गजं कमठपापहठापहारं, हारं शिवाभिधवधूकलकण्ठपीठे । पीठे स्थितं धरणवज्रिकृते स्वतन्वा, तन्वाऽऽशयं श्रियमयंतमनन्तवामान् ॥७॥ इति मुक्तगृहीतचित्रम् । युग्मम् ।।
अथ गद्यम् ॥ एतदीयतिरस्कृतानेकसरससरसिजम पुञ्जक्रमं अतुलबलकलितमोहमहामहीधवावधीरिताखिललोकासमानाभिमाननिईलनप्रवीणपराक्रमम् ऐनसीयसमुदयौग्रसेन्यवनिधनपाटनपाटवोपस्कृतत्रिविक्रमं कृतसुकृतसुजनोपशमरससंदोहसंपूरितस्वकीयमानससन्ततविहितसक्रमं मदीयामलभालस्थलेन समं परत्वपश्चाच्चरगुणविपक्षगुणाधिकरणं प्रणीय ॥
अथ नगरवर्णनम् ॥ येनाऽऽत्ता सर्वसंवत् प्रबलबलवताऽऽकृष्य रङ्कालकाया, मा मां बध्नात्वितीदं मनसि भयमतो बिभ्रती द्राग् ययौ सा । कैलासाद्रौ प्रणश्य प्रचुरमुतधनं स्याच्छिवं चेन्मदीये, बेरे(?) बुद्भवेति युक्तं श्रयति शिखरिणं स्वाधिकाद् यः प्रणष्टः ॥१॥
[स्रग्धरा] यः स्पर्द्धते काञ्चनभूधरेण, स्वकोन्नतत्वेन समं सदैव । यत्राऽस्ति वप्रः सरिपुव्रजाना-मभेदनीयो विहगैरलझ्यः ॥२॥ [उपजातिः] यत्खातिकाऽम्भोभरितातिमात्रं, धावज्झषव्रातसमुत्थफेना। सेवालवल्लिस्थगिताम्बुपूरा, समुद्रवद् राजति निम्नतायुक् ॥३॥ कृतापराधाविव लोहकीलै-विद्धौ कपाटौ भवतः प्रतोल्याम् । यद्वारणे सम्मुखलग्नबाणौ, यत्रोन्नतौ वीरनराविवाऽहो! ॥४|| विधाय विश्वां स्ववशां प्रभूतां, स्थितोऽस्त्यनम्रः खलु यत्र सालः । बिभ्रत् तति सत्कपिशीर्षमूर्जा, लङ्काधिनाथप्रतिमत्वमीत: ॥५॥ यत्राऽर्गला लोहमयी प्रलम्बा, बिलान्तरस्था खलु गोपुरेऽस्ति । अदीयमानाऽपि च यामवत्या-मभावतो दुष्टमलिम्लुचानाम् ॥६|| अट्टालको यत्र सुधाविदिग्धौ, विराजतः प्रांशुतरौ प्रकामम् । शङ्के समीपे ह्युपतस्थिवांसौ, कैलासभूमीधरशैलराजौ ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244