Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 199
________________ जान्युआरी - २०१३ १७९ सम्बोभुवत्यमलमञ्जुलसम्पदं ते, धामोल्लसत्तमधियां सुनिधेर्धरायाम् ॥४५॥ [वसन्त०] प्रोल्लालसीति वदनं तव लम्भयित्वा, मार्ग दृशोरवनिनायकमण्डली द्राक् । बिम्बं चकोरपटलीवसुधागभस्तेः, प्रोद्दित्वरोज्ज्वलविशालविभासनाथम् ॥४६।। नीत्वा दृशोरयनमास्यमभीशुसङ्घ, बिभ्राणमाशु तमसां पटलैविहीनाः । प्रातर्भवन्त्यसुमतां निकराः खरांशो बिम्बं यथा तव मुनीश! महोभिरिद्धम् ॥४७|| मन्येऽहं किल विश्वविश्वजनतानन्दप्रणेतुस्तव, शश्वद्दीप्ततराननप्रियतरद्युत्या जित: श्रीगुरो! । लज्जावान्नकलङ्कतां किमु गतश्रीको हिमांशुस्तदा, मालिन्यं दधते जगज्जनपते! भास्वत्प्रतापाकर! ॥४८॥ [शार्दूल०] विमलविकसत्सत्पाथोभूदलायतलोचने भविकमनुजाह्लादव्रातप्रणेतृमुखश्रिया । तव मुनिपते! मन्येऽद्याऽपि प्रतर्जित एव खे, तुहिनकिरणो न स्थेमानं कदापि सृजत्ययम् ॥४९।। [हरिणी] अहमवैमि तव वतिनां प्रभो!, मधुरदीप्ततराननशोभया । कुमुदबान्धव एव तिरस्कृतः, परिकृशत्वमियति तथाऽनिशम् ॥५०॥ [द्रुतवि०] मुनिगणेन्द्र! गजेन्द्रसदृग्गते!, तव विकाशिमुखस्य सदोदितेः । उपमतामभियातुमवैम्यहं, सुरनरासुरनेत्रसुनन्दिनः ॥५१॥ परमयोगनिलीनहृदीश्वर!, रुचिरशीर्षसुपर्वसरित्तटे । स्थित इति प्रकरोति तप: स्वयं, कृशतनुस्तुहिनांशुरहर्निशम् ॥५२॥ युग्मम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244