Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७८
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
विज्ञप्तिं प्रणयत्युच्चैः, पुरतः प्रह्वमानसः । भालस्थलविशालाब्ज-कोश(शो)त्तमशयद्वयः ॥३५॥ प्रातरत्र महेभ्यानां, सभ्यानां संसदि ध्रुवम् । स्थानाङ्गसूत्र-वृत्त्योस्त-त्सत्स्वाध्यायादिमे क्षणे ॥३९॥ जायमाने क्रमोपेतं, महामहविराजितम् । सर्वपळशिरोरत्नं, पर्व पर्युषणाभिधम् ॥३७॥ कल्पद्रुकल्पश्रीकल्प-सूत्रवृत्तिनवक्षणम् । चारुश्रीफलपूग्यादि-भूतभूरिप्रभावनम् ॥३८|| सप्तदशभिदा सार्व-सपर्याऽऽडम्बरान्वितम् । निश्शेषपारणाभोज्य-मञ्जुलामोदमोदकम् ॥३९॥ पक्षक्षपणषष्ठादि-तपोलीननरव्रजम् । मनीषितातिरिक्ताप्ति-प्रमोदितवनीपकम् ॥४०॥ प्रत्यूहव्यूहराहित्यं, सातसन्ततिसञ्चितम् । श्रीपूज्यवंशसद्वृत्त-गानैकतानमानवम् ॥४१॥ । जंजनीति स्म जंजंति, धर्मकृत्यं च साम्प्रतम् । श्रीमत्तत्रभवन्नाम-मन्त्रध्यानप्रभावतः ॥४२।।
॥ अथ गुरुवर्णनम् ॥ नम्राखण्डलमण्डलीसुकतटीकोटीरकोटिस्फुर
न्नानारत्नमनोरमांशुलहरीप्रक्षालितांहिद्वयम् । चन्द्राङ्काभयदं मुदा नतिपथं नीत्वा सनाथं श्रिया, स्तोष्ये श्रीविजयप्रभं गणधरं नाथं तपश्शालिनाम् ॥४३॥
[शार्दूल०] नीलोत्पलीयन्ति दृशो न लोकं, लोकं भृशं ते मुखचारुचन्द्रम् । केषां गुरो! तं तमसां कलापं, प्रोज्जासयन्तं स्फुरदंशुजालैः ॥४४॥
[उपजातिः] श्रीमद्गुरो! विकचवक्त्रसरोभवे ते,
भृङ्गन्ति लोचनयुगानि सदेह येषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244