Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७६
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
भक्त्या नमत्त्रिदशदैत्यनराधिपानां
मौलौ यदंड्रिजलजन्मरजःकणौघः । रम्ये परागतितमां तदुपास्तिमाप्य,
लक्ष्मच्छलात् प्रतिदिनैककलाविवृद्धेः ॥२०॥ किं नाऽधरद् द्विजपतिः स्थविमानमुच्चैः, प्रोल्लालसद्रुचिरकान्तिकलापलीढः । यजुषो रुचिमुषस्तपनस्य धन्यं
मन्योऽस्तु वो जिनपतिः सततां शिवाय ॥२१॥
यत्पादपङ्कजयुगस्य सुसङ्गमाप्य,
नाऽभूदुडुप्रमुखसंहतिभिः सदा किम् ।
सेव्योऽङ्कदम्भत इहेन्दुरतुच्छकान्ति
नेतु केतुविततिं क्षयति स वोऽर्हन् ||२२|| सुस्मेरनीरजननाङ्कगतत्रिरेख
शोभां विधुर्जरिहरीति यदंहियुग्मे । किं लक्ष्मगः स्म नमदिन्द्रकमौलिचुम्बि
हीरांशुलीढ इह वोऽसुखहानये स्तात् ||२३|| यत्पादसङ्गममवाप्य किएङ्कदम्भा
नोध्रियते स्म विधुनाऽपि सुधाकरत्वम् । अन्यानवाप्यममलं सुजगत्प्रतीतं,
Jain Education International
कन्दर्पदर्पभिदयं भवतात् स वोऽर्हन् ||२४||
जर्गर्दि लाञ्छनमिषाद् विधुरंहियुग्मं,
यस्येत्यवेत्य जगतीत उदारमन्यत् । श्रेयः पदं स्म न मनोरमभाः सनाथं,
नाथस्स वः सकलमाधिमपाक्रियात् तम् ॥२५॥ कृतब्रह्मभूपालपुत्रं पवित्रं प्रणनमि नाथं सनाथं प्रभाभिः । सदा तं यदंद्वियं देवदेवा, मुदा बाभजन्त्युल्लसन्मानसाब्जाः ॥२६॥
[भुजङ्गप्रयातम् ]
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244