________________
१७६
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
भक्त्या नमत्त्रिदशदैत्यनराधिपानां
मौलौ यदंड्रिजलजन्मरजःकणौघः । रम्ये परागतितमां तदुपास्तिमाप्य,
लक्ष्मच्छलात् प्रतिदिनैककलाविवृद्धेः ॥२०॥ किं नाऽधरद् द्विजपतिः स्थविमानमुच्चैः, प्रोल्लालसद्रुचिरकान्तिकलापलीढः । यजुषो रुचिमुषस्तपनस्य धन्यं
मन्योऽस्तु वो जिनपतिः सततां शिवाय ॥२१॥
यत्पादपङ्कजयुगस्य सुसङ्गमाप्य,
नाऽभूदुडुप्रमुखसंहतिभिः सदा किम् ।
सेव्योऽङ्कदम्भत इहेन्दुरतुच्छकान्ति
नेतु केतुविततिं क्षयति स वोऽर्हन् ||२२|| सुस्मेरनीरजननाङ्कगतत्रिरेख
शोभां विधुर्जरिहरीति यदंहियुग्मे । किं लक्ष्मगः स्म नमदिन्द्रकमौलिचुम्बि
हीरांशुलीढ इह वोऽसुखहानये स्तात् ||२३|| यत्पादसङ्गममवाप्य किएङ्कदम्भा
नोध्रियते स्म विधुनाऽपि सुधाकरत्वम् । अन्यानवाप्यममलं सुजगत्प्रतीतं,
Jain Education International
कन्दर्पदर्पभिदयं भवतात् स वोऽर्हन् ||२४||
जर्गर्दि लाञ्छनमिषाद् विधुरंहियुग्मं,
यस्येत्यवेत्य जगतीत उदारमन्यत् । श्रेयः पदं स्म न मनोरमभाः सनाथं,
नाथस्स वः सकलमाधिमपाक्रियात् तम् ॥२५॥ कृतब्रह्मभूपालपुत्रं पवित्रं प्रणनमि नाथं सनाथं प्रभाभिः । सदा तं यदंद्वियं देवदेवा, मुदा बाभजन्त्युल्लसन्मानसाब्जाः ॥२६॥
[भुजङ्गप्रयातम् ]
For Private & Personal Use Only
www.jainelibrary.org