SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १७६ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १ भक्त्या नमत्त्रिदशदैत्यनराधिपानां मौलौ यदंड्रिजलजन्मरजःकणौघः । रम्ये परागतितमां तदुपास्तिमाप्य, लक्ष्मच्छलात् प्रतिदिनैककलाविवृद्धेः ॥२०॥ किं नाऽधरद् द्विजपतिः स्थविमानमुच्चैः, प्रोल्लालसद्रुचिरकान्तिकलापलीढः । यजुषो रुचिमुषस्तपनस्य धन्यं मन्योऽस्तु वो जिनपतिः सततां शिवाय ॥२१॥ यत्पादपङ्कजयुगस्य सुसङ्गमाप्य, नाऽभूदुडुप्रमुखसंहतिभिः सदा किम् । सेव्योऽङ्कदम्भत इहेन्दुरतुच्छकान्ति नेतु केतुविततिं क्षयति स वोऽर्हन् ||२२|| सुस्मेरनीरजननाङ्कगतत्रिरेख शोभां विधुर्जरिहरीति यदंहियुग्मे । किं लक्ष्मगः स्म नमदिन्द्रकमौलिचुम्बि हीरांशुलीढ इह वोऽसुखहानये स्तात् ||२३|| यत्पादसङ्गममवाप्य किएङ्कदम्भा नोध्रियते स्म विधुनाऽपि सुधाकरत्वम् । अन्यानवाप्यममलं सुजगत्प्रतीतं, Jain Education International कन्दर्पदर्पभिदयं भवतात् स वोऽर्हन् ||२४|| जर्गर्दि लाञ्छनमिषाद् विधुरंहियुग्मं, यस्येत्यवेत्य जगतीत उदारमन्यत् । श्रेयः पदं स्म न मनोरमभाः सनाथं, नाथस्स वः सकलमाधिमपाक्रियात् तम् ॥२५॥ कृतब्रह्मभूपालपुत्रं पवित्रं प्रणनमि नाथं सनाथं प्रभाभिः । सदा तं यदंद्वियं देवदेवा, मुदा बाभजन्त्युल्लसन्मानसाब्जाः ॥२६॥ [भुजङ्गप्रयातम् ] For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy