SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १७७ यत्पादपाथोजरजःकणान्मुदा, मूजि स्वकीये कृतिनः कृतादराः । शेषामिवेन्द्राः सुरदैत्यभूस्पृशां, स श्रेयसे वो मुनिसुव्रतो जिनः ॥२७॥ [वंशस्थ] एतान् जिनान् प्रणतिमञ्जुलपङ्कजाङ्के, राजत्तमोज्ज्वलसितच्छदकान्तकान्तिम् । संबिभ्रतो लसदनन्तमुदा विधाय, . नम्रीभवज्जनमनीषितदानदक्षान् ॥२८॥ [वसन्त०] ॥ अथ नगरवर्णनम् ॥ श्रीमति श्रीमति भ्राजते धोरणी, तत्र सार्थोकसां जीर्णदुर्गे भृशम् । मुष्णती मञ्जुलव्योमयानश्रियं, व्योमचुम्ब्युच्चचूलाश्रिया शालिनी ॥२९॥ [स्रग्विणी] श्रीजीर्णदुर्गनगरं नकरं पुरोगं, देदीप्यते भृशमनेकधनीश्वराढ्यम् । श्रीपूज्यपूज्यचरणामलसद्विकाशि पाथोजरेणुसुरभीकृतभूमिभागम् ।।३०॥ [वसन्त०] श्रीमत्तीर्थकृतां सुखोत्करकृतां भास्वत्तराभाभृतां, ___ यत्र श्रीमति भास्वति प्रियसुधाश्वेतीकृते विश्रुते । प्रासादाद्वयमञ्जुलोच्चशिखरे शश्वज्जगच्छेखरे, राजद्रकलशायते दिनपतिर्दी(दी)प्यत्प्रतापोद्यतः ॥३१॥ [शार्दूल०] श्रद्धाजुषः श्राद्धगणा विभान्ति, यत्रोच्चकैर्भासुरदेहभासः । ऋद्ध्या स्वया तं धनदं तृणाभं, जानन्त आनन्दमयैकचित्ताः ॥३२॥ [उपजातिः] यदङ्गनारूपमवेक्ष्य कामं, त्रपाजुषोऽगुस्त्रिदशाङ्गना याः । भूमेदिवं ता अधुनाऽपि भूमि-स्पर्श न पद्भ्यां दधतीतशोभाः ॥३३॥ श्रीमन्मालेपुरद्रङ्गा-च्छिष्यभुजिष्यतां दधत् । आगमसुन्दरः पंत्व-प्रतीकालिङ्गितोवरः ॥३४॥ [अनुष्टुप्] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy