________________
जान्युआरी - २०१३
१७७
यत्पादपाथोजरजःकणान्मुदा, मूजि स्वकीये कृतिनः कृतादराः । शेषामिवेन्द्राः सुरदैत्यभूस्पृशां, स श्रेयसे वो मुनिसुव्रतो जिनः ॥२७॥
[वंशस्थ] एतान् जिनान् प्रणतिमञ्जुलपङ्कजाङ्के,
राजत्तमोज्ज्वलसितच्छदकान्तकान्तिम् । संबिभ्रतो लसदनन्तमुदा विधाय, . नम्रीभवज्जनमनीषितदानदक्षान् ॥२८॥ [वसन्त०]
॥ अथ नगरवर्णनम् ॥ श्रीमति श्रीमति भ्राजते धोरणी, तत्र सार्थोकसां जीर्णदुर्गे भृशम् । मुष्णती मञ्जुलव्योमयानश्रियं, व्योमचुम्ब्युच्चचूलाश्रिया शालिनी ॥२९॥
[स्रग्विणी] श्रीजीर्णदुर्गनगरं नकरं पुरोगं,
देदीप्यते भृशमनेकधनीश्वराढ्यम् । श्रीपूज्यपूज्यचरणामलसद्विकाशि
पाथोजरेणुसुरभीकृतभूमिभागम् ।।३०॥ [वसन्त०] श्रीमत्तीर्थकृतां सुखोत्करकृतां भास्वत्तराभाभृतां,
___ यत्र श्रीमति भास्वति प्रियसुधाश्वेतीकृते विश्रुते । प्रासादाद्वयमञ्जुलोच्चशिखरे शश्वज्जगच्छेखरे, राजद्रकलशायते दिनपतिर्दी(दी)प्यत्प्रतापोद्यतः ॥३१॥
[शार्दूल०] श्रद्धाजुषः श्राद्धगणा विभान्ति, यत्रोच्चकैर्भासुरदेहभासः । ऋद्ध्या स्वया तं धनदं तृणाभं, जानन्त आनन्दमयैकचित्ताः ॥३२॥
[उपजातिः] यदङ्गनारूपमवेक्ष्य कामं, त्रपाजुषोऽगुस्त्रिदशाङ्गना याः । भूमेदिवं ता अधुनाऽपि भूमि-स्पर्श न पद्भ्यां दधतीतशोभाः ॥३३॥ श्रीमन्मालेपुरद्रङ्गा-च्छिष्यभुजिष्यतां दधत् । आगमसुन्दरः पंत्व-प्रतीकालिङ्गितोवरः ॥३४॥ [अनुष्टुप्]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org