Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८२
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
त्रैलोक्यव्याप्तसच्छलोकाः, श्रीजसविजयायाः । श्रीमत्तत्रभवच्चारु-शिष्टिप्रवर्तनोच्चलाः ॥७२।। [अनुष्टुप्] भास्वत्तमप्रतिभाभाः, श्रीरविवर्धनाह्वयाः । श्रीपूज्यपादपाथोज-सेवाहेवाकमानसाः ॥७३॥ तत्त्वातत्त्वविमर्शज्ञाः, श्रीतत्त्वविजयाभिधाः । श्रीपूज्यपादपादाब्ज-मकरन्दसितच्छदाः ॥७४।। अन्ये येऽज्ञातनामानः, श्रीपूज्यचरणान्तिके । नंनमि चाऽनुनंनमि, यथायथं विपश्चितः ॥५॥ सौवाङ्गबर्हातिनिरामयत्वतत्, काम्यप्रमेयाम्बुभरैः सुमांसलम् ।
लेखाम्बुदं मच्छयशैलशेखरं, सम्भूषयन्तं तमवेक्ष्य सादरम् ॥७६|| [इन्द्रवंशा]
मत्स्वान्तमञ्जिष्ठमयूर एषः, बंहिष्ठमामोदभरं प्रदध्यात् । तं तं यथा श्रीवरपूज्यपादैः, सद्यः प्रसद्याऽऽशु तथा प्रणेयम् ॥७७||
[उपजातिः] अत्रत्याः साधवः सर्वे, पुण्यसुन्दरसंज्ञकाः । ज्ञानसुन्दरनामानो, महिमासुन्दराभिधाः ॥७८|[अनुष्टुप्] जयसुन्दरनामान-स्तिलकसुन्दराह्वयाः । गङ्गसुन्दरनामानः, सौभाग्यसुन्दराह्वयाः ॥७९।। श्रीमत्तत्रभवत्पाद-पाथोजयामलं मुदा । त्रिसायं नंनमत्युच्चैः, प्रोल्लसन्मानसाम्बुजाः ॥८०॥ श्रीमत्कौमुदमासस्य, लेखोऽलेखितमां मया । वलक्षेतरसप्तम्या-मिति स्तान्मञ्जु मङ्गलम् ॥८१।। श्रीः ॥
॥श्रीपूज्याराध्यध्येयतमसकलसकलभट्टारकमौलिपेशलशतदलमाल्यत्तम
क्रमकमलयमलभट्टारक श्री१०५ श्रीविजयप्रभसूरीश्वरचरणसरसिजानामयं विज्ञप्तिलेखः ॥ श्रीमज्जीर्णपुरे ॥ पं० पुण्यसुन्दरलेख: ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244