Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१३
१८१
संव्यापुषीन्द्र! तव कीर्तिपय:समूहे,
विश्वोदरं यमभृतां कमलावलीनाम् । लक्ष्मी दधुः किमु न तारकराजयोऽमूः,
शश्वत्प्रबुद्धसुखमाधिकदीधितीनाम् ॥६४|| अत्यद्भुतं मुनिपते! तव कीर्तिकान्ता,
विश्वत्रये निखिलसङ्गमवत्यपीयम् । ख्याति सतीति दधते स्म तथाऽतिरम्या,
चेतो जगद्विपुलतल्पजुषां हरन्ती ॥६५॥ द्वे योगिनामधिपते! सदृशौ यमश्री
कीर्ती भवान् युगपदेव सुरूपकन्ये । ज्येष्ठेन विश्वसुदृशां किमिहोदवाक्षीत्,
तत्राऽऽदिमा प्रियतरेति जगत्प्रतीता ॥६६॥ तल्लीनचित्तमवगत्य भवन्तमेषा,
नो बम्भ्रमीति नितरामितरा त्रिलोक्याम् । ईर्ष्याकुला सहजचञ्चलदृक् प्रकृत्या,
सर्वोच्चलानि सुमुदं सततं नयन्ती ॥६७।। गिरो रसं ते वतिनामधीश्वर!, विकस्वरीभूयमभूयतोच्चकैः । निपीय नो कैः सुमनोव्रजैरिव, नवाम्बुदस्येव कदम्बभूरुहाम् ॥६८॥
[वंशस्थ] निपीय वाणी भवतो महीयसी, न के सुधातो गणयन्ति तां भृशम् । सदैहिकामुष्मिकशर्मदानतः, श्रियं खकर्तेलहरेविमुष्णतीम् ॥६९।। इत्थं श्रीविजयप्रभो गणधरो नीतः स्तुतेर्योय(ज)नं,
राजद्राजविरोकभासुरयशाः सौभाग्यभाग्यैकभूः । सृज्यान्मे सततं मनोरथलतां स्फातिं दधानां परां,
नम्राशेषसुरासुरेन्द्रकलसन्माल्यत्तमाहिद्वयः ॥७०|| [शार्दूल०] तत्र श्रिया सकलपाठकराजमाना,
श्रीमद्विनीतविजया सुयशोवितानाः । श्रीमद्वरोः प्रतिभया समतां दधानाः,
पादाब्जरेणुभिरिलां सकलां पुनानाः ॥७१॥ [वसन्त०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244