________________
जान्युआरी - २०१३
१८१
संव्यापुषीन्द्र! तव कीर्तिपय:समूहे,
विश्वोदरं यमभृतां कमलावलीनाम् । लक्ष्मी दधुः किमु न तारकराजयोऽमूः,
शश्वत्प्रबुद्धसुखमाधिकदीधितीनाम् ॥६४|| अत्यद्भुतं मुनिपते! तव कीर्तिकान्ता,
विश्वत्रये निखिलसङ्गमवत्यपीयम् । ख्याति सतीति दधते स्म तथाऽतिरम्या,
चेतो जगद्विपुलतल्पजुषां हरन्ती ॥६५॥ द्वे योगिनामधिपते! सदृशौ यमश्री
कीर्ती भवान् युगपदेव सुरूपकन्ये । ज्येष्ठेन विश्वसुदृशां किमिहोदवाक्षीत्,
तत्राऽऽदिमा प्रियतरेति जगत्प्रतीता ॥६६॥ तल्लीनचित्तमवगत्य भवन्तमेषा,
नो बम्भ्रमीति नितरामितरा त्रिलोक्याम् । ईर्ष्याकुला सहजचञ्चलदृक् प्रकृत्या,
सर्वोच्चलानि सुमुदं सततं नयन्ती ॥६७।। गिरो रसं ते वतिनामधीश्वर!, विकस्वरीभूयमभूयतोच्चकैः । निपीय नो कैः सुमनोव्रजैरिव, नवाम्बुदस्येव कदम्बभूरुहाम् ॥६८॥
[वंशस्थ] निपीय वाणी भवतो महीयसी, न के सुधातो गणयन्ति तां भृशम् । सदैहिकामुष्मिकशर्मदानतः, श्रियं खकर्तेलहरेविमुष्णतीम् ॥६९।। इत्थं श्रीविजयप्रभो गणधरो नीतः स्तुतेर्योय(ज)नं,
राजद्राजविरोकभासुरयशाः सौभाग्यभाग्यैकभूः । सृज्यान्मे सततं मनोरथलतां स्फातिं दधानां परां,
नम्राशेषसुरासुरेन्द्रकलसन्माल्यत्तमाहिद्वयः ॥७०|| [शार्दूल०] तत्र श्रिया सकलपाठकराजमाना,
श्रीमद्विनीतविजया सुयशोवितानाः । श्रीमद्वरोः प्रतिभया समतां दधानाः,
पादाब्जरेणुभिरिलां सकलां पुनानाः ॥७१॥ [वसन्त०]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org