SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१३ १८१ संव्यापुषीन्द्र! तव कीर्तिपय:समूहे, विश्वोदरं यमभृतां कमलावलीनाम् । लक्ष्मी दधुः किमु न तारकराजयोऽमूः, शश्वत्प्रबुद्धसुखमाधिकदीधितीनाम् ॥६४|| अत्यद्भुतं मुनिपते! तव कीर्तिकान्ता, विश्वत्रये निखिलसङ्गमवत्यपीयम् । ख्याति सतीति दधते स्म तथाऽतिरम्या, चेतो जगद्विपुलतल्पजुषां हरन्ती ॥६५॥ द्वे योगिनामधिपते! सदृशौ यमश्री कीर्ती भवान् युगपदेव सुरूपकन्ये । ज्येष्ठेन विश्वसुदृशां किमिहोदवाक्षीत्, तत्राऽऽदिमा प्रियतरेति जगत्प्रतीता ॥६६॥ तल्लीनचित्तमवगत्य भवन्तमेषा, नो बम्भ्रमीति नितरामितरा त्रिलोक्याम् । ईर्ष्याकुला सहजचञ्चलदृक् प्रकृत्या, सर्वोच्चलानि सुमुदं सततं नयन्ती ॥६७।। गिरो रसं ते वतिनामधीश्वर!, विकस्वरीभूयमभूयतोच्चकैः । निपीय नो कैः सुमनोव्रजैरिव, नवाम्बुदस्येव कदम्बभूरुहाम् ॥६८॥ [वंशस्थ] निपीय वाणी भवतो महीयसी, न के सुधातो गणयन्ति तां भृशम् । सदैहिकामुष्मिकशर्मदानतः, श्रियं खकर्तेलहरेविमुष्णतीम् ॥६९।। इत्थं श्रीविजयप्रभो गणधरो नीतः स्तुतेर्योय(ज)नं, राजद्राजविरोकभासुरयशाः सौभाग्यभाग्यैकभूः । सृज्यान्मे सततं मनोरथलतां स्फातिं दधानां परां, नम्राशेषसुरासुरेन्द्रकलसन्माल्यत्तमाहिद्वयः ॥७०|| [शार्दूल०] तत्र श्रिया सकलपाठकराजमाना, श्रीमद्विनीतविजया सुयशोवितानाः । श्रीमद्वरोः प्रतिभया समतां दधानाः, पादाब्जरेणुभिरिलां सकलां पुनानाः ॥७१॥ [वसन्त०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy