Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१५६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
॥ अथेतो नगरवर्णनम् ॥ भृशं विशालाऽपि हि नो विशाला, जनानवन्ती ह्यपि नो अवन्ती । तथा पृथुद्वारवतीह विष्व-गियं नवद्वारवती तथापि ॥५१।। श्रीशान्तितीर्थाधिपतेविहारो, बभस्ति यत्रेव गभस्तिरेकः । समस्तसत्त्वेहितसिद्धिवृद्ध्यै, निधानमुरूवलये किमेषः ॥५२॥ यस्मै नमः स्मेरमुखा विशिष्य, चक्रुः सहर्षाः पुरुषाः प्रभाते । संसारभीता इव किं विनीता, स्वस्वामिनेवाऽनुचरा इवोच्चैः ॥५३।। यत्राऽऽर्हताः शाश्वतवीतरागा(ग?)-प्रणीतधर्मैकसुनर्मरागाः । वैराग्यरङ्गा भृशसाधुसङ्गाः, शरीरसौन्दर्यतरैरनङ्गाः ॥५४॥ सम्यक्त्वरत्ना धृतयत्नपूराः, सदा सदाचारविचारशूराः । वदान्यभावाल्पितकल्पशाखि-सद्रोहणामहँगवीमुखाश्च ॥५५॥ पाठान्तरम्(?) ।। न सन्त्यदः कामगवीसुरद्रु-चिन्तामणिरोहणसानुमन्तः । शङ्केऽदसीयाऽऽस्तिकसौवदान्या-दिवाऽधिकं किं किल लज्जमानाः ॥५६।। प्राण दशार्णं वसनार्णमेव, न कम्बलार्णं न तु वत्सरार्णम् । ऋणार्णकं वत्सतरार्णमेवं, न कस्यचिन्नाम जनस्य भूयः ॥५७॥ परम्परा यत्र जिनेश्वराणां, यथोत्तरं वर्यतरा विरेजे । इतीव नः पादयुगार्चनेन, यथोत्तरं चारुफलानि च स्युः ।।५८|| तथा पुनर्लालपुरे जिनानां, सौधत्रयी कान्तिमयी बभस्ति । भवार्णसांराशिपतत्रिलोकी-नृरक्षणायैव तरीत्रयीव ॥५९॥ श्रीतातपादक्रमणारविन्दा-भिवन्दनासक्तगृहस्थवृन्दाः । कृपालवः कोमलचारुचित्ता, यस्मिस्ततः साहिपुरादजीर्णात् ॥६०॥ सानन्दवृन्दं सुतराममन्द-माकण्ठमुत्कण्ठितमानसं च । स्फुरत्सुरोमाञ्चमचञ्चलोरु, हर्षप्रकर्ष विहतात्यमर्षम् ॥६१|| ललाटपट्टेऽञ्जलिमञ्जसैव, संयोज्य भक्तिप्रतिपन्नमानसः । अचण्डरोचिः किरणावलीढां, कुमुद्वतीं वै सशिलीमुखामिव ॥६२।। तनोति हीराद्विमलो विनयो, विज्ञप्तिपत्रं विनयावलिप्तः । सद्वादशावर्तकवन्दनेना-ऽभिवन्द्य हृद्यं विधिवद् यथाप्तम् ॥६३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244