Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१७०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
प्रसूतवान् यं च सहस्रपादः, पदेन पङ्गश्च कथं स शौरिः । प्राप्नोति पुत्रो जनकस्य साम्य-मत्रोत्तरं नोऽजनि चित्रभानुः ।।८८।। भवत्प्रतापाक्रमणे स्फुटीभवन्, सहस्रसङ्ख्यैश्चरणैश्च पङ्गः । सूरीश! लोकस्पृहणीयरूपा-तिरेकसन्दोहनिवासभूमे ॥८९॥ युग्मम् ।। स्वाङ्कोपविष्टा हि गुणास्त्वदीयाः, स्पृशन्ति विश्वत्रितयं शयैर्विना । देशान्तरं यान्ति पादैविना कि-मेतच्चरित्रं मुनिराज! चित्रकृत् ॥१०॥ जानेऽघिराजीवलसन्नखैः श्री-सूरीश्वरो यो खलु दीप्रदीपान् । पुरावृणीते विशदं शिवायनं, भव्याय संलोकयितुं प्रधानम् ॥९१।। दुग्धाम्बुधिः शीलविनिर्जितः स्म, प्रकामगम्भीरगुणाद् वरेण्यात् । सूरीश्वरेण क्रमपद्मयुग्मं, मन्ये स्फुरल्लाञ्छनकैतवेन ॥९॥ त्वदंहिसंघर्षणगईऋद्धि-बलत्वमेति स्म च पल्लवो यः(?) । सृजन्नपि त्वच्छयतुल्यमस्तु, पुनः कथं नापि सदाप्रवालः ॥९३।। तवांऽहिणा चैव जिताः सरोवरे, पद्मा वितन्वन्ति तपो जलान्तरे । आकण्ठमग्ना भ्रमरारवोपधेः, कुर्वन्ति सूरीश्वरनिस्वनं ध्रुवम् ॥९४॥ विधिरिव धरा सूरिस्वाम्यावलीगणने स्म स, सृजति गणने स्वामिल्लेखां खटीशकलेन ते ।। अंजनि कुतकी गङ्गाऽऽकाशे त्यजत्तव तां च सा, भुवि शिवगिरिस्तुल्याभावादयं स च वर्तते ॥९५।। [हरिणी] इत्थं सुधीशस्तवनोचिताना-माजन्म सम्यक्श्रितसवतानाम् । जनौघगानीकृतसद्गुणानां, भव्योत्पलोद्बोधसुधाकराणाम् ॥९६॥ [उपजातिः] पाण्डित्यचातुर्यकलाकराणां, जितस्वगाम्भीर्यजलाकराणाम् । श्रेयोलतावृद्धिपयोधराणां, स्थैर्यैरपध्वस्तधराधराणाम् ॥९७|| श्रीश्रीमतां पावनमानसानां, तेषां कृपाजीवनमानसानाम् । भव्यावलीपूरितकामितानां, सुरेन्द्रमावलिमानितानाम् ॥९८।। शिष्येष्टशिक्षाकरणप्रवीणः, प्रेमद्रुमालीजलमुग्धुरीणः । इदंसमायां मयका न कोऽपि, प्रसादलेखस्समवापि चाऽत्र ॥९९।। प्रसद्य तत्सौववपुःसमाधि-वदावदाः श्रीगुरुभिः प्रसाद्याः । प्रसादलेखाश्च मनोमयूर-गर्जन्नवाम्भोदसनाभयो मे ॥१००||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244