Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१६७
जान्युआरी - २०१३
स्वत्यागसन्तर्जितकल्पशालो, यत्राऽष्टमीचन्द्रसवर्णभालः । प्राचीनबहि:समशौर्यजालो, निवेशने चञ्चति भूमिपालः ॥४८।। स्फुटोवरेखाङ्कितचारुपादो, विस्तीर्णवक्षो घननि(भी?)मनादः । यस्मिन् पुरे राजति राजराजः, स्थैर्येण सन्तर्जितशैलराजः ॥४९॥ द्रव्येश्वराणां च मुनिप्रभूणां, प्रत्यालयं यत्र विलोक्य लक्ष्मीम् । इति प्रबुद्धा इह तर्कयन्ति, तर्कालया अस्ति(याः सन्ति) सहस्ररूपाः ॥५०॥ कल्याणमुख्यैकगृहे(ह) प्रबुद्धा, उपाश्रये(यं) वीक्ष्य च सप्तभूमम् । वदन्ति यस्मिन् विधिनोपनीतं, सङ्घस्य लोकत्रयसारमेव ॥५१॥ उक्ताश्चतुःषष्टिरिवाच्युताग्रजा-स्तन्त्रे श्रुता ये खलु यत्र लक्षशः । श्राद्धान् विलोक्येति सुरेन्द्रतुल्यान्, स्वान्ते प्रबुद्धाश्च वितर्कयन्ति ॥५२॥ सुश्राविकापाणिबहुप्रदत्व-समानता यत्र पुरे च नाऽस्ति । चिन्तामणिस्वस्तरुदेवगोनां, पाषाणकाष्ठत्वचरित्वदोषात् ॥५३।। नाकाङ्गना यत्र दिवं विहाय, सुश्राविकानां छलतः समेताः । दानादिपुण्यस्य चिकीर्षया किं, हिरण्यसद्भूषितशोभितानाम् ।।५४|| तत्र श्रीपुरबन्दिरे जिनगृहप्रोतुङ्गशृङ्गध्वजच्छायध्वस्तदिवाकराश्वपदवीधर्माम्भसि श्रीमति । श्रीमत्पूज्यपदारविन्दयुगलीसम्पर्कसत्पाविते, विद्यानन्दविभूषिताननकविश्रेणीभृशं भूषिते ॥५५॥ [शार्दूल०] स्त्रीपुंसरत्नाकररोहणाचला-दैलप्रकारक्षितिभर्तृभूषितात् । पाखण्डिलोकप्रकरैरखण्डितात्, श्रीरामदुर्गाद् बहुलक्ष्मीमण्डितात् ॥५६।।
[इन्द्रवंशा] श्रीमज्जिनोक्तैर्द्विदशप्रमाणे-रावर्तकैस्तैरभिवन्द्य वन्द्यान् । - - - - - - - - - - - - - - - - - * ||५७॥ [उपजातिः] हर्षप्रकर्षातिविलाससद्म, ललाटकोशीकृत] हस्तपद्मः । शिष्याणुकल्याणपयोनिधिः सद्-विज्ञप्तिपत्रीं तनुतेतमां च ॥५८॥ यथाऽत्र कार्यं तपने दधाने, सदोदयं ध्वस्ततमः:प्रताने । पद्मोत्कराह्लादभरं ददाने, भूमण्डलेनाऽस्तविभाविताने ॥५९।।
★ श्लोकार्द्धं विनष्टमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244