Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
,
गुणैरगाधः कृतपापबाधः परैरबाधोऽनुचरैः सुसाध: । मेधाविमेधाकषकः स भूरि, तनोतु वः क्षेममनर्घ्यसूरिः ॥९९॥
१६०
हा
दक्षो महोदयमयः समयायधाम, सम्यग्नतो शतनरप्रकरैरशङ्कः ।
विश्वेशिता विकसितं रतिमातनोति, विश्वे दमी विशदमर्त्यततेर्मद (मा) न्तः ॥ १००॥
ता क श्व)
售
11815
The
Jain Education International
す
1651
न
MFFI
有
新
बं
तो त म्यग
151FICI 기
षड्भिः कुलकम् ॥
ते मां र्त्य )
धः
दुःशासनानां दमनोऽसि तावत्, तथापि तेषां पुनरीशिताऽसि । आतङ्कशङ्काङ्कुरकृन्मृगाणां, मृगाधिपः किं न जनैरभाणि ॥ १०१ ॥ अचञ्चलत्वं कनकाचलस्थं, गाम्भीर्यमार्याम्बुनिधेर्विधोश्च ।
-
ㄡˋ
MEI
For Private & Personal Use Only
खण्ड १
सौम्यं प्रतापस्तपनादनन्तं, गिरः स्फुरन्ती वचसां कला च ॥ १०२ ॥ रूपं हरारेश्च गुरोः सुराणां मेधा च सारं सुतरां मृगारे: । त्रयो गुणाः स्वात्मवरत्रिमूर्ते - लत्वेति मूर्तिस्तव किं व्यधायि ॥१०३॥ [युग्मम्] इत्थं महाकोविदवृन्दकोटि-संस्तूयमानः समतानिधानः ।
सूरीशमुख्यः सततं विशिष्य, सदैषको नः शिवतातिरस्तु ॥ १०४ ॥ श्रीतातपादैः क्षपितप्रमादैर्गतावसादैर्मुदितज्ञवृन्दैः । स्वगात्रसातव्रजवावदूकं, शिशोर्मुदे पत्रवरं प्रसाद्यम् ॥१०५॥
किञ्च
यैव्रीडितः क्रीडति किं नु जीवः, सुरालये स्वीयवचोविलासैः । स्वकायकान्त्या दमितो रतीशो, भस्मावशेषं तु चकार कायम् ॥ १०६॥ तेषां महानन्दजुषां विशेषा-दशेषपाण्डित्यकलालयानाम् । श्रीवाचकानां वचने स्थितानां श्रेयो विनीताद्विजयाभिधानाम् ॥१०७॥ [ युग्मम्]
www.jainelibrary.org

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244