SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क , गुणैरगाधः कृतपापबाधः परैरबाधोऽनुचरैः सुसाध: । मेधाविमेधाकषकः स भूरि, तनोतु वः क्षेममनर्घ्यसूरिः ॥९९॥ १६० हा दक्षो महोदयमयः समयायधाम, सम्यग्नतो शतनरप्रकरैरशङ्कः । विश्वेशिता विकसितं रतिमातनोति, विश्वे दमी विशदमर्त्यततेर्मद (मा) न्तः ॥ १००॥ ता क श्व) 售 11815 The Jain Education International す 1651 न MFFI 有 新 बं तो त म्यग 151FICI 기 षड्भिः कुलकम् ॥ ते मां र्त्य ) धः दुःशासनानां दमनोऽसि तावत्, तथापि तेषां पुनरीशिताऽसि । आतङ्कशङ्काङ्कुरकृन्मृगाणां, मृगाधिपः किं न जनैरभाणि ॥ १०१ ॥ अचञ्चलत्वं कनकाचलस्थं, गाम्भीर्यमार्याम्बुनिधेर्विधोश्च । - ㄡˋ MEI For Private & Personal Use Only खण्ड १ सौम्यं प्रतापस्तपनादनन्तं, गिरः स्फुरन्ती वचसां कला च ॥ १०२ ॥ रूपं हरारेश्च गुरोः सुराणां मेधा च सारं सुतरां मृगारे: । त्रयो गुणाः स्वात्मवरत्रिमूर्ते - लत्वेति मूर्तिस्तव किं व्यधायि ॥१०३॥ [युग्मम्] इत्थं महाकोविदवृन्दकोटि-संस्तूयमानः समतानिधानः । सूरीशमुख्यः सततं विशिष्य, सदैषको नः शिवतातिरस्तु ॥ १०४ ॥ श्रीतातपादैः क्षपितप्रमादैर्गतावसादैर्मुदितज्ञवृन्दैः । स्वगात्रसातव्रजवावदूकं, शिशोर्मुदे पत्रवरं प्रसाद्यम् ॥१०५॥ किञ्च यैव्रीडितः क्रीडति किं नु जीवः, सुरालये स्वीयवचोविलासैः । स्वकायकान्त्या दमितो रतीशो, भस्मावशेषं तु चकार कायम् ॥ १०६॥ तेषां महानन्दजुषां विशेषा-दशेषपाण्डित्यकलालयानाम् । श्रीवाचकानां वचने स्थितानां श्रेयो विनीताद्विजयाभिधानाम् ॥१०७॥ [ युग्मम्] www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy