________________
अनुसन्धान - ६० : विज्ञप्तिपत्र - विशेषाङ्क
,
गुणैरगाधः कृतपापबाधः परैरबाधोऽनुचरैः सुसाध: । मेधाविमेधाकषकः स भूरि, तनोतु वः क्षेममनर्घ्यसूरिः ॥९९॥
१६०
हा
दक्षो महोदयमयः समयायधाम, सम्यग्नतो शतनरप्रकरैरशङ्कः ।
विश्वेशिता विकसितं रतिमातनोति, विश्वे दमी विशदमर्त्यततेर्मद (मा) न्तः ॥ १००॥
ता क श्व)
售
11815
The
Jain Education International
す
1651
न
MFFI
有
新
बं
तो त म्यग
151FICI 기
षड्भिः कुलकम् ॥
ते मां र्त्य )
धः
दुःशासनानां दमनोऽसि तावत्, तथापि तेषां पुनरीशिताऽसि । आतङ्कशङ्काङ्कुरकृन्मृगाणां, मृगाधिपः किं न जनैरभाणि ॥ १०१ ॥ अचञ्चलत्वं कनकाचलस्थं, गाम्भीर्यमार्याम्बुनिधेर्विधोश्च ।
-
ㄡˋ
MEI
For Private & Personal Use Only
खण्ड १
सौम्यं प्रतापस्तपनादनन्तं, गिरः स्फुरन्ती वचसां कला च ॥ १०२ ॥ रूपं हरारेश्च गुरोः सुराणां मेधा च सारं सुतरां मृगारे: । त्रयो गुणाः स्वात्मवरत्रिमूर्ते - लत्वेति मूर्तिस्तव किं व्यधायि ॥१०३॥ [युग्मम्] इत्थं महाकोविदवृन्दकोटि-संस्तूयमानः समतानिधानः ।
सूरीशमुख्यः सततं विशिष्य, सदैषको नः शिवतातिरस्तु ॥ १०४ ॥ श्रीतातपादैः क्षपितप्रमादैर्गतावसादैर्मुदितज्ञवृन्दैः । स्वगात्रसातव्रजवावदूकं, शिशोर्मुदे पत्रवरं प्रसाद्यम् ॥१०५॥
किञ्च
यैव्रीडितः क्रीडति किं नु जीवः, सुरालये स्वीयवचोविलासैः । स्वकायकान्त्या दमितो रतीशो, भस्मावशेषं तु चकार कायम् ॥ १०६॥ तेषां महानन्दजुषां विशेषा-दशेषपाण्डित्यकलालयानाम् । श्रीवाचकानां वचने स्थितानां श्रेयो विनीताद्विजयाभिधानाम् ॥१०७॥ [ युग्मम्]
www.jainelibrary.org