Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 181
________________ जान्युआरी - २०१३ १६१ सर्वप्रज्ञालमुख्यश्री-अमरविजयाभिधाः । नयैकधनसमृद्धाः, श्रीनयविजया बुधाः ॥१०८॥ [अनुष्टुप्] यशोधनधुराधुर्या, धर्मसाचिव्यसत्कलाः । दधते विधिवद् ये श्री-यशोविजयपण्डिताः ॥१०९॥ प्राप्तरूपप्रभूतश्री-रामविजयकोविदाः । चातुर्यवर्यविबुधाः, श्रीधन्यविजयाभिधाः ॥११०॥ सौभाग्यभाग्यैकसीमा, सौभाग्यविजयो गणिः । चतुरः सर्वमुनिषु, चतुरविजयो गणिः ॥१११॥ श्रीतातचरणोपास्ति-स्वस्थीकृतमनाः सना । साक्षरः सुतरां दक्षः, सौभाग्यविजयो गणिः ॥११२।। इत्यादिसाधुसाध्वीनां, श्रीतातपदसेविनाम् । प्रसाद्ये तातसत्पादैः, सन्नत्यनुनती उभे ॥११३।। तथाचगणयो हर्षविमलाः, प्रेमविमलसव्रती । अमराद्विमलः साधु-या॑याद्विमलको मुनिः ॥११४॥ तथा नरर्षिः सवृषः, स्थानस्थायी ऋषिर्वरः । रङ्गाद्विजयकः साधु-रुद्यमी रटनापरः ॥११५।। इत्यादयश्च समुदो, मुनयो विनयान्विताः । नंनमन्तितरां तात-चरणान् भृशमादरात् ॥११६॥ शिशोः प्रणामः सुतरां त्रिसायं, सदाऽवधार्यश्च कृपाऽपि धार्या । तथा पुनः सार्वनतौ निजान्तिषत्, स्मार्यो भृशं पूज्यवरैः कृपापरैः ॥११७।। [उपजातिः] श्रीतातचरणाम्भोजं, नंनमीतितरामरम् । विशेषहर्षभूच्चेता, अमरविमलश्शिशुः ॥११८॥ [अनुष्टुप्] तथात्र सा. मनजी भीखारीदास सं. धर्मदास सं. हंसराज सं. मनजी नाथु सा. भोगी रहीदास सा. भीमा सा. पूरण सा. लूणजी प्रमुखसकलसङ्घः श्रीपूज्यविमलचरणयुगलं नमति स्मेत्यवधार्यम् ।। तथाच शब्दार्णवकादिदौष्ट्यं, व्यासङ्गसङ्गादपि रङ्गतो वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244