Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 179
________________ जान्युआरी २०१३ मेधाविवेधा अपि तावकीन - गुणान्नवा वक्तुमलं बभूव । , यदैकवक्त्रेण तदा स्वयम्भूः स्वयं चतुर्वक्त्र इवाऽजनिष्ट ॥८५॥ तव प्रभावप्रभुतावदित्सु -श्चतुर्मुखो शम्भुरथ त्रिमूर्तिः । आसीदिवाऽधीश्वर! शङ्कयामो, न वेद यो वेदजडश्च तत्त्वम् ॥८६॥ किञ्च यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नाऽऽयुषः स्यात् । पारेपरार्ध्यं गणितं यदि स्याद्, गणेयनिःशेषगुणोऽपि स स्यात् ||८७|| दुःशासना दर्शनमीश! ये ते, न कुर्वते राज इतीवमन्याः । हानिस्तु तेषामिव कौशिकाना - मपश्यतां भास्करमीयेव ॥८८॥ यतीश! यत्ते पुरतः कवीशै - रुद्भाव्यते शास्त्रवच: समग्रम् । तदत्र तेषां गणनागुणः स्या[त्], सर्वागमक्षोदविदो महीयान् ॥८९॥ अनूपमं ते वदनं विधाय वेधा व्यधान्नाऽन्यमिह स्वशिल्पम् । अथोपमायै नु विचिन्त्य चेतो, वस्तुद्वयेक्षा सुविशां हि लोलम् ||१०|| अथोपमा चाऽप्युपमेयता च, स्थितं तवाऽऽस्ये द्वितयं यतीश ! । न चित्रमत्रैकसुते यथैव, सज्ज्येष्ठता चाऽपि कनिष्ठता च ॥ ९१ ॥ अवन्दितत्वच्चरणद्वयानां, निदर्शनं चैष शशीव शङ्के । > मुखस्य ते तात ! न चाऽयमीदृग्, धृतं स्य यथा ( ? ) मुत्र युगे हि मुक्तेः ॥९२॥ मुहुः कुहूभस्मनि कश्मलत्वं हर्तुं विधिर्धर्षति शर्वरीशम् । तथापि ते वक्त्ररुचिर्न तस्य, स्वाभाविकात् कृत्रिममन्यदेव ॥ ९३ ॥ वृतो जवात् संयमवामनेत्रया, परीक्षितः साक्षरशुद्धमेधया । विलोकित: सर्वगुणैश्च सम्य - गुपेक्षितो दूषणचक्रवालैः ॥९४॥ यशोमरालं भुवनत्रये च संलालयन् विश्वजनैः सलीलया । कृतार्थयन्नर्थिजनाननारतं, रतिं दधन् कोविदवृन्दमुच्चकैः ||१५|| प्रदीपयन् भास्वरजैनशासनं दधँस्तदाज्ञामतुलां स्वचेतसि । रतीशितारं निरूपाख्यरूपया, संड्रेपयन्नंड्रिकनिष्ठयाऽधिकम् ॥९६॥ विकाशयन्नाशु कुशेशयानि भव्यानि भव्यानिशमोदि हृन्दि । निजप्रतापैः किरणैररीणां श्यामायमानानि मुखानि तन्वन् ॥९७|| तपन्नलं दुस्तरविस्तरं तपः, क्षिपन् पुनः कर्मचयं जयन्नयम् । विचारयन्नागमभावभेदान्, संपाठयन् शिष्यपटिष्ठवृन्दान् ॥९८॥ — Jain Education International 1 For Private & Personal Use Only १५९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244