Book Title: Anusandhan 2013 03 SrNo 60
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१४२
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
(१३)
पुरबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति नीतिपदत: लालविजयस्य लेख:
मुनि त्रैलोक्यमण्डनविजय
स्वस्तिश्रिया .येन समं विलासा:, पूर्णीकृताशाः पुरुषोत्तमेन । अवाप्य पादाम्बुरुहं क्रियन्ते स पार्श्वदेवो भुवनेऽवताद् वः ॥ १॥ [उपजाति:]
"
स्वस्तिश्रिये स्ताज्जिनपुङ्गवोऽयं, नागाधिपोद्धूतमहाप्रभाव: । यदंह्रियुग्मोत्थनखाः सखेल - मतन्द्रचन्द्र भ्रममावहन्ति ॥२॥ अमुष्य देवस्य नखांशवोऽमी, दिशां मनांसीव दश स्फुरन्ति । नो चेन्निनंसागतदिग्जनौघैः कथं प्रणामः पदयोः क्रियेत ||३|| कृतावताराः खलु यत्र ताराः पदद्वये यस्य नखच्छलेन । स्फुरत्कलाकोटिकलापशालि - मुखेन्दुरागादिव दूरतोऽपि ॥४॥ नरामराणां नमतां यदंहि द्वयीमुदारामपवर्गहेतोः । नखत्विषः स्वीयशिरःप्रदेशे, माङ्गल्यदूर्वाङ्कुरराजयः किम् ॥५॥ अर्धेन्दुमेकं शिरसा दधानं, वक्षः प्रदेशे फणिना प्रधानम् । जयत्युमेशं फणिलाञ्छनोऽयं, पूर्णेन्दुभिः पादनखैरनेकैः ||६|| न दर्पणः काचगुणं बिभर्त्ति, शशी कलङ्कं यदि चेन्न चैव । पूषा न पुष्णाति यदोष्णभावं, तदा नखानामुपमाविचारः ||७|| पूर्णेन्दुपूर्णद्युतयो यदीया, नखेन्दवस्ते जगतीं पुनन्ति । न चक्रवाकोऽपि निरीक्ष्य याँश्च, ह्यासीद् वियोगी किमुताऽन्यलोकः ||८|| यस्यांऽङ्घ्रिपद्मे दशधा कृतात्मा शश्वद्विभास्वन्नखकैतवेन । दिशां दश श्रीनिचयं प्रदातुं तपस्विनां धर्म इवाऽऽजगाम ॥९॥ अमेयकीर्तिः स्फुरिताब्जमूर्ति वमेयदेवः स सुखाय वः स्तात् । प्रभाङ्कुरैर्यत्पदयोर्नखानां, तृणीकृताश्चान्द्रकरा इवाऽऽसन् ||१०|| दिगन्तसंसप्पिरुचो यदीया, नखाः सखायो रजनीप्रियस्य । अहो न सत्यं कुमुदावलीना - मपीप्सिता हेतव इत्यवैमि ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244