________________
१४२
अनुसन्धान- ६० : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड १
(१३)
पुरबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति नीतिपदत: लालविजयस्य लेख:
मुनि त्रैलोक्यमण्डनविजय
स्वस्तिश्रिया .येन समं विलासा:, पूर्णीकृताशाः पुरुषोत्तमेन । अवाप्य पादाम्बुरुहं क्रियन्ते स पार्श्वदेवो भुवनेऽवताद् वः ॥ १॥ [उपजाति:]
"
स्वस्तिश्रिये स्ताज्जिनपुङ्गवोऽयं, नागाधिपोद्धूतमहाप्रभाव: । यदंह्रियुग्मोत्थनखाः सखेल - मतन्द्रचन्द्र भ्रममावहन्ति ॥२॥ अमुष्य देवस्य नखांशवोऽमी, दिशां मनांसीव दश स्फुरन्ति । नो चेन्निनंसागतदिग्जनौघैः कथं प्रणामः पदयोः क्रियेत ||३|| कृतावताराः खलु यत्र ताराः पदद्वये यस्य नखच्छलेन । स्फुरत्कलाकोटिकलापशालि - मुखेन्दुरागादिव दूरतोऽपि ॥४॥ नरामराणां नमतां यदंहि द्वयीमुदारामपवर्गहेतोः । नखत्विषः स्वीयशिरःप्रदेशे, माङ्गल्यदूर्वाङ्कुरराजयः किम् ॥५॥ अर्धेन्दुमेकं शिरसा दधानं, वक्षः प्रदेशे फणिना प्रधानम् । जयत्युमेशं फणिलाञ्छनोऽयं, पूर्णेन्दुभिः पादनखैरनेकैः ||६|| न दर्पणः काचगुणं बिभर्त्ति, शशी कलङ्कं यदि चेन्न चैव । पूषा न पुष्णाति यदोष्णभावं, तदा नखानामुपमाविचारः ||७|| पूर्णेन्दुपूर्णद्युतयो यदीया, नखेन्दवस्ते जगतीं पुनन्ति । न चक्रवाकोऽपि निरीक्ष्य याँश्च, ह्यासीद् वियोगी किमुताऽन्यलोकः ||८|| यस्यांऽङ्घ्रिपद्मे दशधा कृतात्मा शश्वद्विभास्वन्नखकैतवेन । दिशां दश श्रीनिचयं प्रदातुं तपस्विनां धर्म इवाऽऽजगाम ॥९॥ अमेयकीर्तिः स्फुरिताब्जमूर्ति वमेयदेवः स सुखाय वः स्तात् । प्रभाङ्कुरैर्यत्पदयोर्नखानां, तृणीकृताश्चान्द्रकरा इवाऽऽसन् ||१०|| दिगन्तसंसप्पिरुचो यदीया, नखाः सखायो रजनीप्रियस्य । अहो न सत्यं कुमुदावलीना - मपीप्सिता हेतव इत्यवैमि ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org