SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ विश्वासनिक्षेपजना इवाऽमी, प्रेङ्खन्नखा यच्चरणाङ्गुलीनाम् । तमस्विनीजानिसहस्ररोचि - ग्रहव्रजानां रमणीयभासः ॥ १२ ॥ धुतिर्नखानां पदयोस्तथेयं, पवित्रयन्ती प्रससार विश्वम् । देवस्य विष्णोरपि कृष्णभावः, स्थातुं प्रभुर्नोऽत्र यथाऽजनिष्ट ||१३|| अधःस्थिता अप्युरगाश्रितांहे - र्नखाः सुरेन्द्रैः शिरसि क्रियन्ते । उच्चैःकृतस्तर्हि स काञ्चनेन, मणीयते किं न रुचाऽत्र काचः ||१४|| नेत्रीभवन्नेकतमेन शम्भो - रुल्लङ्घयन्नभ्रतलं परेण । शेषैर्नखानां कपटेन देहैः स द्वादशात्मैव पदौ प्रपन्नः || १५ || यदच्छपादद्वयपङ्कजानां, पुनर्भवानां किरणाङ्कुरौघान् । धेनुः सुराणां चरति स्म सेयं, नो चेत् कथं कामितदानशौण्डा || १६ || यदंह्रियुग्मं हरिदङ्गनानां, मनोरथानामधिगच्छतां ये । कृतावकाशा निवहा नखानां भ्रश्यद्भया राजपथा इवाऽमी ॥१७॥ नखेन्दुवर्गादिव यस्य चन्द्रः श्रियं समादाय भवेत्समृद्धः । कुहूदिनेऽयं रहितः कलाभिः परश्रिया कस्य बतोन्नतत्वम् ॥१८॥ पारेसहस्रं रसनं यदि स्यात्, पारेसहस्रं मरुतां गुरुः स्यात् । तथाऽपि यत्पादनखद्युतीनां स्तुतिर्न धत्ते किल पूर्णभावम् ॥१९॥ कर्तव्यकाव्यव्रततीवितान - प्रादुर्भवद्भावितभावसूनैः । श्रीपार्श्वनाथं जगनोऽधिनाथं, ह्रादेन पूजाविषयं विधाय ॥२०॥ ॥ इति श्रीदेववर्णनम् । अथ नगरवर्णनम् ॥ - १४३ यत्रोन्नतार्हन्निलयध्वजौघै - दूरीक्रियन्ते तपनस्य तापा: । वातैस्तदान्दोलनजैः पुनस्ते, कले: प्रतापा अपि तेऽपि पापाः ||२१|| मरुत्प्रयोगैरिह चञ्चलत्वं, समावहन्त्यः सुतरां पताकाः । मन्येऽर्हतां सुन्दरमन्दिरेषु, दिशां किमाह्वानविधि सृजन्ति ॥२२॥ अयनवालव्यजनीभवन्ति, चलत्पताका जिनसौधमूर्ध्नि । रवेरपीन्दोर्गगनभ्रमोत्थ- खेदापनोदाय कृतोद्यमेव ||२३|| अत्युच्चचैत्यध्वजिनीध्वजाना - माटोपकोपैरिव यन्नगर्याः । मन्येऽमराणां नगरी गरीय स्तमा समासीदधुनाऽप्यदृश्या ||२४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy