________________
१४४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ अभ्रंलिहार्हन्निलयाग्रभाग-जाग्रत्पताकाकपटेन नूनम् ।। पुरीजिगीषाविषये पुरीयं, पत्रावलम्बं कुरुतेऽत्र लोके ॥२५॥ स वास्तवोऽयं कलशेषु चक्र-भ्रमः स्वहेतुप्रभवो हि युक्तम् । चक्रेऽपि चैत्याच्छसुवर्णकुम्भ-श्चक्रे भ्रमं तत् किमु चक्रबन्धोः ॥२६।। यस्यां नगर्यां जिनमन्दिराणां, सद्रौप्यकुम्भप्रतिबिम्बितेन । उपागतो राहुभियेव नूनं, वितय॑ते वारिनिधौ कलावान् ॥२७॥ सुपर्वणां दुर्द्धरसिन्धुरेण, विक्षोभितायास्त्रिदशापगायाः । च्युता जिनोत्तुङ्गनिकेतनानां, कुम्भच्छलेनेव सुवर्णपद्माः ॥२८॥ कुम्भैर्मनोहारिजिनेश्वराणां, प्रासादमूनि स्थिरतां भजद्भिः । दत्तेन्दुशोभैर्नयनाभिरामै-व्यॊमाङ्गणं तच्छतचन्द्रमासीत् ॥२९॥ योगे ध्वजस्याऽपि शुभे समस्ताः, सज्जन्मपत्र्यां कलशच्छलेन । उच्चैः स्थिताः किं जिनमन्दिरेषु, ग्रहा गभस्तिप्रमुखाः श्रियेऽस्याः ॥३०॥ विरेजिरेऽर्हन्निलयस्य कुम्भा, वियत्स्पृशन्तो रजताप्तरूपाः । मरुत्तटिन्या निकटे तटस्य, स्थिता इवाऽमी किमु राजहंसाः ॥३१॥ पुनः [पुनः] स्वस्तलसम्भ्रमाप्त-श्रमोऽत्र चैत्ये कलशच्छलेन । सन्धाय दण्डस्फुटसन्निकर्ष, सुनिश्चलात्मेव सहस्ररश्मिः ॥३२॥ राज्ञः सकाशात् किल यन्नगाँ, न श्रावणो दण्ड इतीव शब्दः । प्रत्यक्षबाधाद्यत एव तस्य, प्रासादशीर्षोपरि चाक्षुषत्वम् ॥३३॥ मन्ये मनोहत्पुरसुन्दरीणां, सौन्दर्यसन्दोहजिघृक्षयेव । वक्षःप्रदेशोत्थिततारहार-व्याजेन गङ्गाऽपि कृतप्रसङ्गा ॥३४॥ सरस्वती वासवतीव कण्ठे, जनस्य सर्वस्य पुरीभवस्य । उपात्तसर्वस्व इवाऽम्बुराशि-र्ध्वनिच्छलात् तत् किमु पूत्करोति ॥३५॥ पुरोऽर्थिसार्थे परिदीयमानं, हिरण्यराशि परितो निभाल्य । निजव्ययोद्भूतभियेव मेरु-रगोचरो लोचनयोर्नराणाम् ॥३६।। श्रीमद्गुरूणां चरणान्तिषत्त्वात्, सद्भाग्ययोगेषु पुरीजनेषु । न गौणमुख्याभिध एव पुर्या, न्यायः कृतायामपि वर्णनायाम् ॥३७॥ चिराय यत्रोपवनप्रदेशा-स्तूर्यत्रिकस्येव सदा प्रवेशाः ।। नदविरेफा मिलदच्छताली-पत्रालिवाद्याः शिखिलास्यलीलाः ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org