SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जान्युआरी २०१३ - यदुच्चचैत्यध्वजलब्धचीना, दिग्भामिनीपीनपयोधराग्राः । आनन्दकन्दाङ्कुरितानि भूमौ कुर्वन्ति चेतांसि विचक्षणानाम् ॥३९॥ वेरिवाऽस्मिन्नगरे नराणां, मनःपयोजानि विकस्वराणि । श्रीसूरिरेष प्रकरोति गोभिः स्वीयैर्विदुरीकृतदुस्तमोभिः ||४०|| द्वीपान्तरागच्छदने कपोत- सुखासनस्था खलु यत्र लक्ष्मीः । प्राचीनपुण्योपचयादुपैति श्रुत्वेव सूरिं पुरुषोत्तमं किम् ॥४१॥ भव्यैवितीर्णोद्धुरदानवारि प्रवाहपूरेण भवन्ति दूरे । दुष्कर्मबन्धाश्च घना दरिद्रा, विच्छिद्य दारिद्यमवद्यभिद्या ॥४२॥ आनन्दनिःस्पन्दतराक्षिपक्ष्मा, यन्नागरा नाकिवरा इवाऽमी । श्रीसूरिशक्रं प्रणमन्ति तत्र, पुरे वरे श्रीपुरबन्दिराख्ये ||४३|| संयुज्य हस्तौ विनयावनम्र - ग्रीवो मुदा विज्ञपयांबभूव । श्रीनीतिपद्रान्नगराद् विनयो, विनीतलालाद्विजयाभिधानः ॥ ४४ ॥ ।। इति श्रीपुरबन्दिरवर्णनम् ॥ अथ प्रातर्वर्णनम् ॥ अथेह पूर्वाभिनवाम्बुजाक्षी-मक्षीणलक्ष्मीं प्रति मड्क्षु याते । गतं तमोभिः प्रसृतं महोभिः करोत्करे श्रीसवितुः समन्तात् ॥४५॥ जाड्यं शरीरेऽत्र कुमुद्वतीनां वर्षा दलाने हृदये निदाघः । प्रातः समुत्तीर्णतुषारनीर- च्छलेन सूर्याभ्युदये व्यलोकि ॥४६॥ गुञ्जार्द्धरागानुविधायिभास्व-त्तीक्ष्णांशुजालानुमिलत्स्वकायः । शुकास्ययोगावपतद्रुटीक-मिवाऽऽम्रवृक्षस्य फलं कलावान् ॥४७॥ एकस्य यस्य प्रतपत्प्रतापाद्, ग्रहा नभोव्यापिरुचोऽपि सर्वे । अनेनिशन् नाम दिनोदयेऽस्मिन् मृगा इवोत्तुङ्गमृगाधिराजात् ॥४८॥ इत्थं प्रभाताभ्युदयेऽत्र भाग्य - योगान्महाभाष्यविलोकनाद्ये । सदार्यकार्ये सुगुरोः प्रसत्ते - विधीयमाने निरपायमेव ||४९ || श्रीवार्षिकं पर्ववरं क्रमेण, वर्षानुसारेण वितीर्णपुण्यम् । तपोविधानं हि तथा विशेषात् किं तत्र वाच्यं सुधियां हि सौख्यम् ॥५०॥ ॥ अथ श्रीगुरुजीवर्णनम् । ऐदंयुगीने समयेऽवतीर्णो, भूमौ मुदे भक्तिमतां कवीनाम् । सूरिः सुराणामिव पारिजातः, सम्पादितानेकमनोरथ श्रीः ॥ ५१ ॥ Jain Education International १४५ For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy