SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४६ अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १ यद्भानवीयैः किरणैरगम्यं, चेतःस्थलस्थायि घनं जनानाम् । विख्यातकीर्तिश्चरिकर्ति चित्रं, निघ्नन् स्वगोभिस्तिमिरं तदत्र ॥५२॥ विश्वत्रयस्फारयशःप्रसार!, सूरेस्त्वदीयेन यदा महिम्ना । स्वर्गीकसां चेद् धरणीधरस्य, कुर्वीत साम्यं - ----- ॥५३।। तीर्थङ्करश्रियमिह प्रथितां वितन्वन्, सत्त्वेषु केषु न हितः खलु दर्शनेन । सूरे! निदर्शयसि देव! मुदे गुणाना मालम्बनं भवजले पततां जनानाम् ॥५४॥ [वसन्त०] देशं सुराष्ट्रमधिगत्य हताष्टकर्मा, सिद्धाचलाद्रिमुकुटं नमयांचकार । यः सूरिरद्य पुरबन्दिरसङ्घवन्द्यः, स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥५५।। कीर्त्यम्बुधेः कविरहं न[नु] यस्य पारं, ___ द्रष्टा न तत् कथमिहाऽस्य नुतौ प्रशक्तः । हार्दै श्रुतेरुत विनाऽध्ययनेन दक्षं मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥५६।। श्रीसूरिराजचरणौ शरणं प्रपन्नः, पुण्येन केनचिदिहाऽत्रकृतेन पूर्वम् । संसाररूपमचिरेण भवेन्न धीमान्, को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ।।५७॥ यस्याऽच्छकीर्तिरमणीरमणीयताया, विश्वत्रये पदमियं प्रथते तदस्याः । ख्यातिं कवेः खलु मनोवरवर्णनायां, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥५८।। सर्वोऽपि भूस्पृगिहते नुतिमार्गवेत्ती(त्ता?), सत्कीर्तिगौरवगुणावलिमाकलय्य । यत् फाल्गुनीयकमनीयसमीरणो हि, तच्चारुचूतकलिकानिकरैकहेतुः ॥५९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520561
Book TitleAnusandhan 2013 03 SrNo 60
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages244
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy