________________
१४६
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
यद्भानवीयैः किरणैरगम्यं, चेतःस्थलस्थायि घनं जनानाम् । विख्यातकीर्तिश्चरिकर्ति चित्रं, निघ्नन् स्वगोभिस्तिमिरं तदत्र ॥५२॥ विश्वत्रयस्फारयशःप्रसार!, सूरेस्त्वदीयेन यदा महिम्ना । स्वर्गीकसां चेद् धरणीधरस्य, कुर्वीत साम्यं - ----- ॥५३।। तीर्थङ्करश्रियमिह प्रथितां वितन्वन्,
सत्त्वेषु केषु न हितः खलु दर्शनेन । सूरे! निदर्शयसि देव! मुदे गुणाना
मालम्बनं भवजले पततां जनानाम् ॥५४॥ [वसन्त०] देशं सुराष्ट्रमधिगत्य हताष्टकर्मा,
सिद्धाचलाद्रिमुकुटं नमयांचकार । यः सूरिरद्य पुरबन्दिरसङ्घवन्द्यः,
स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥५५।। कीर्त्यम्बुधेः कविरहं न[नु] यस्य पारं,
___ द्रष्टा न तत् कथमिहाऽस्य नुतौ प्रशक्तः । हार्दै श्रुतेरुत विनाऽध्ययनेन दक्षं
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥५६।। श्रीसूरिराजचरणौ शरणं प्रपन्नः,
पुण्येन केनचिदिहाऽत्रकृतेन पूर्वम् । संसाररूपमचिरेण भवेन्न धीमान्,
को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ।।५७॥ यस्याऽच्छकीर्तिरमणीरमणीयताया,
विश्वत्रये पदमियं प्रथते तदस्याः । ख्यातिं कवेः खलु मनोवरवर्णनायां,
नाऽभ्येति किं निजशिशोः परिपालनार्थम् ॥५८।। सर्वोऽपि भूस्पृगिहते नुतिमार्गवेत्ती(त्ता?),
सत्कीर्तिगौरवगुणावलिमाकलय्य । यत् फाल्गुनीयकमनीयसमीरणो हि,
तच्चारुचूतकलिकानिकरैकहेतुः ॥५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org